註解
[1] guṇavisiṭṭhasabbasattuttamagarugāravādhivacanaṃ
[2] Bhāgyavā bhaggavā yutto, bhagehi ca vibhattavā; Bhattavā vantagamano, bhavesu bhagavā tatoti.
[3] yasmā lokiyalokuttarasukhābhinibbattakaṃ dānasīlādipārappattaṃ bhāgyamassa atthi
[4] 原文為:應該被說為「……」而被稱為「薄伽梵」(……vattabbe bhagavāti vuccatīti)
[5] issariyadhammayasasirikāmapayattesu chasu dhammesu
[6] bhagasaddo pavattati, 轉起福運的話語。
[7] lokiyalokuttare uttarimanussadhamme bhaji sevi bahulaṃ akāsi
[8] 依讀音推斷,「路迦那他」的梵文為 lokanātha,巴利語同,是 loka(世間) 與 nātha(主, 保護者, 庇護者, nāta神, 依怙, 救護) 的複合字,意思是「世間的主;世間的庇護者」。
[9] 古德多以「祐,助也,謂眾德相助成也」解說「眾祐」,但「祐」如果以另一個意思「福祉;福運」解說應該更適合。教育部《異體字字典》就舉漢.王充.論衡.福虛:「埋一蛇獲二福,如埋十蛇得幾祐乎?」佐證。