優陀那48經/僧團分裂經(5.輸屢那品)(莊春江譯)
被我這麼聽聞:
有一次,
世尊住在王舍城栗鼠飼養處的竹林中。
當時,
尊者阿難在
那個布薩日的午前時穿衣、拿起衣鉢後,
為了托鉢進入王舍城。
提婆達多看見在王舍城為了托鉢行走的尊者阿難。看見後去見尊者阿難。抵達後對尊者阿難說這個:「阿難
學友!現在,從今天起,就在世尊之外,在比丘
僧團之外,我將作布薩與僧團羯磨。」
那時,尊者阿難在王舍城為了托鉢行走後,
餐後已從施食返回,去見世尊。抵達後,向世尊
問訊後,在一旁坐下。在一旁坐下的尊者阿難對世尊說這個:
「
大德!這裡,午前時穿衣、拿起衣鉢後,
為了托鉢進入王舍城。大德!提婆達多看見在王舍城為了托鉢行走的我。看見後來見我。抵達後對我說這個:『阿難
學友!現在,從今天起,就在世尊之外,在比丘僧團之外,我將作布薩與僧團羯磨。』大德!現在,提婆達多將要分裂僧團,將要作布薩與僧團羯磨。」
那時,世尊知道這件事後,在那時候吟出這個
優陀那:
「善的易被善者作,善的難被惡者作,
惡的易被惡者作,惡的難被聖者作。」
參考:
1.眾生常與界俱(SA.447)。
2.五分律破僧法(T.22p.164b)
善人共會易,惡人善會難,
惡人共會易,善人惡會難。
3.出曜經惡行品(T.4p.744)/法集要頌經罪障品(T.4p.792)
善哉修善者,善哉為甚惡,
惡惡自為易,惡人為善難。
3/15/2021
Ud.48/8. Saṅghabhedasuttaṃ
48. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā ānando tadahuposathe pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi.
Addasā kho devadatto āyasmantaṃ ānandaṃ rājagahe piṇḍāya carantaṃ. Disvāna yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca – ‘‘ajjatagge dānāhaṃ, āvuso ānanda, aññatreva bhagavatā aññatra bhikkhusaṅghā uposathaṃ karissāmi saṅghakammāni cā’’ti.
Atha kho āyasmā ānando rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca –
‘‘Idhāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Addasā kho maṃ, bhante, devadatto rājagahe piṇḍāya carantaṃ. Disvāna yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ etadavoca – ‘ajjatagge dānāhaṃ, āvuso ānanda, aññatreva bhagavatā aññatra bhikkhusaṅghā uposathaṃ karissāmi saṅghakammāni cā’ti. Ajja, bhante, devadatto saṅghaṃ bhindissati, uposathañca karissati saṅghakammāni cā’’ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
‘‘Sukaraṃ sādhunā sādhu, sādhu pāpena dukkaraṃ [sukaraṃ sādhunā sādhuṃ, sādhuṃ pāpena dukkaraṃ (ka.)];
Pāpaṃ pāpena sukaraṃ, pāpamariyehi dukkara’’nti. aṭṭhamaṃ;