經號:   
   優陀那27經 更新
優陀那27經/帝釋的布施經(3.難陀品)(莊春江譯)
  被我這麼聽聞
  有一次世尊住在王舍城栗鼠飼養處的竹林中。
  當時,尊者大迦葉住在畢波里洞穴,在七日中以單一個盤腿而坐,進入某個定。那時,當那七天過去,尊者大迦葉從那個定出來。那時,尊者大迦葉從那個定出來後想這個:「讓我為了托鉢進入王舍城。」
  當時,五百位天神對尊者大迦葉施食的獲得為掉入熱心者。那時,尊者大迦葉拒絕那五百位天神後,午前時穿衣、拿起衣鉢後,為了托鉢進入王舍城。
  當時,諸天之王帝釋是想要施與尊者大迦葉施食者,他化作織布者後編織線,[其妻]阿修羅女子須闍使梭充滿。那時,當尊者大迦葉在王舍城為了托鉢次第地行走著時,來到諸天之王帝釋的住處。諸天之王帝釋看見正從遠處到來的尊者大迦葉。看見後出住家迎接,然後從手中取鉢,接著進入住家,從甕盛起飯使鉢充滿,然後施與尊者大迦葉。那個施食有各種不同的咖哩,各種不同的調味,各種不同的味道調味。那時,尊者大迦葉想這個:「這位眾生是誰,有這個像這樣的神通威力?」那時,尊者大迦葉想這個:「這位是諸天之王帝釋。」像這樣知道後,對諸天之王帝釋說這個:「憍尸迦!這是你的所作,不要再像這樣做了。」「迦葉大德!對我們來說是出於福德的需要,對我們來說也是出於福德的義務。」
  那時,諸天之王帝釋問訊尊者大迦葉,然後作右繞後,上升到空中後,當在空中,在虛空時,他自說優陀那三次:「啊!布施,最高的布施是被善住立在迦葉上!啊!布施,最高的布施是被善住立在迦葉上!啊!布施,最高的布施是被善住立在迦葉上!」世尊以清淨、超越常人的天耳界聽見諸天之王帝釋之上升到空中後,當在空中,在虛空時,他自說優陀那三次:「啊!布施,最高的布施是被善住立在迦葉上!啊!布施,最高的布施是被善住立在迦葉上!啊!布施,最高的布施是被善住立在迦葉上!」
  那時,世尊知道這件事後,在那時候吟出這個優陀那
  「對常乞食的比丘:維持自己不養育其他人者,
   天神們羨慕像這樣者:對寂靜者、總是有念者。」


參考:
 1.天公也求福搶布施。
 2.如果那麼多天神布施比丘……。
 3.法句經沙門品(T.4p.572)/出曜經沙門品(T.4p.764)
 比丘少取/比丘乞求,以得無積,
 天人所譽,生淨無穢。
 4.法集要頌經苾芻品(T.4p.796)
 苾芻若乞食,以得勿積聚,
 天人所歎譽,生淨無瑕穢。
 3/13/2021
Ud.27/7. Sakkudānasuttaṃ
  27. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā mahākassapo pippaliguhāyaṃ viharati, sattāhaṃ ekapallaṅkena nisinno hoti aññataraṃ [nisinno aññataraṃ (syā. ka.)] samādhiṃ samāpajjitvā. Atha kho āyasmā mahākassapo tassa sattāhassa accayena tamhā samādhimhā vuṭṭhāsi. Atha kho āyasmato mahākassapassa tamhā samādhimhā vuṭṭhitassa etadahosi – ‘‘yaṃnūnāhaṃ rājagahaṃ piṇḍāya paviseyya’’nti.
  Tena kho pana samayena pañcamattāni devatāsatāni ussukkaṃ āpannāni honti āyasmato mahākassapassa piṇḍapātapaṭilābhāya. Atha kho āyasmā mahākassapo tāni pañcamattāni devatāsatāni paṭikkhipitvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi.
  Tena kho pana samayena sakko devānamindo āyasmato mahākassapassa piṇḍapātaṃ dātukāmo hoti. Pesakāravaṇṇaṃ abhinimminitvā tantaṃ vināti. Sujā [sujātā (syā. pī. ka.)] asurakaññā tasaraṃ pūreti. Atha kho āyasmā mahākassapo rājagahe sapadānaṃ piṇḍāya caramāno yena sakkassa devānamindassa nivesanaṃ tenupasaṅkami. Addasā kho sakko devānamindo āyasmantaṃ mahākassapaṃ dūratova āgacchantaṃ. Disvāna gharā nikkhamitvā paccugantvā hatthato pattaṃ gahetvā gharaṃ pavisitvā [pavisetvā (ka.)] ghaṭiyā odanaṃ uddharitvā pattaṃ pūretvā āyasmato mahākassapassa adāsi. So ahosi piṇḍapāto anekasūpo anekabyañjano anekarasabyañjano [anekasūparasabyañjano (sī. pī.)]. Atha kho āyasmato mahākassapassa etadahosi – ‘‘ko nu kho ayaṃ satto yassāyaṃ evarūpo iddhānubhāvo’’ti ? Atha kho āyasmato mahākassapassa etadahosi – ‘‘sakko kho ayaṃ devānamindo’’ti. Iti viditvā sakkaṃ devānamindaṃ etadavoca – ‘‘kataṃ kho te idaṃ, kosiya; mā [māssu (sī. syā.)] punapi evarūpamakāsī’’ti. ‘‘Amhākampi, bhante kassapa, puññena attho; amhākampi puññena karaṇīya’’nti.
  Atha kho sakko devānamindo āyasmantaṃ mahākassapaṃ abhivādetvā padakkhiṇaṃ katvā vehāsaṃ abbhuggantvā ākāse antalikkhe tikkhattuṃ udānaṃ udānesi – ‘‘aho dānaṃ paramadānaṃ [paramaṃ dānaṃ (pī. ka.)] kassape suppatiṭṭhitaṃ! Aho dānaṃ paramadānaṃ kassape suppatiṭṭhitaṃ!! Aho dānaṃ paramadānaṃ kassape suppatiṭṭhita’’nti!!! Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya sakkassa devānamindassa vehāsaṃ abbhuggantvā ākāse antalikkhe tikkhattuṃ udānaṃ udānentassa – ‘‘aho dānaṃ paramadānaṃ kassape suppatiṭṭhitaṃ! Aho dānaṃ paramadānaṃ kassape suppatiṭṭhitaṃ!! Aho dānaṃ paramadānaṃ kassape suppatiṭṭhita’’nti!!!
  Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
  ‘‘Piṇḍapātikassa bhikkhuno,
  Attabharassa anaññaposino;
  Devā pihayanti tādino,
  Upasantassa sadā satīmato’’ti. sattamaṃ;
漢巴經文比對