Ud.19/9. Visākhāsuttaṃ
19. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena visākhāya migāramātuyā kocideva attho raññe pasenadimhi kosale paṭibaddho [paṭibandho (pī. ka.)] hoti. Taṃ rājā pasenadi kosalo na yathādhippāyaṃ tīreti .
Atha kho visākhā migāramātā divā divassa [divādivasseva (syā.), divādivasseyeva (pī.), divā divassayeva (ka.)] yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā etadavoca – ‘‘handa kuto nu tvaṃ, visākhe, āgacchasi divā divassā’’ti? ‘‘Idha me, bhante, kocideva attho raññe pasenadimhi kosale paṭibaddho; taṃ rājā pasenadi kosalo na yathādhippāyaṃ tīretī’’ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
‘‘Sabbaṃ paravasaṃ dukkhaṃ, sabbaṃ issariyaṃ sukhaṃ;
Sādhāraṇe vihaññanti, yogā hi duratikkamā’’ti. navamaṃ;
漢巴經文比對:
「在共通的上」(Sādhāraṇe),《優陀那註釋》以「在共通應該使之被完成的目的上,有屬於他依止其他人的未依欲求達成,這些眾生被惱害、來到惱害,他們疲倦」(sādhāraṇe payojane sādhetabbe sati tassa parādhīnatāya yathādhippāyaṃ anipphādanato ime sattā vihaññanti vighātaṃ āpajjanti kilamanti)解說。
「軛」(yogā),另翻譯為「束縛;繫縛;結合;關係」,《優陀那註釋》以「欲軛、有軛、見軛、無明軛」(kāmayogabhavayogadiṭṭhiyogaavijjāyogā)解說,但就經文前後內涵來看,也可以往「人際與事物的瓜葛」理解。
*