經號:   
   優陀那19經 更新
優陀那19經/毘舍佉經(2.木者林達品)(莊春江譯)
  被我這麼聽聞
  有一次世尊住在舍衛城東園鹿母講堂。
  當時,鹿母-毘舍佉的某個目標於憍薩羅波斯匿王處有關連(柬埔寨版),那位憍薩羅波斯匿王沒依欲求使之完成。
  那時,鹿母-毘舍佉中午去見世尊。抵達後,向世尊問訊後,在一旁坐下。世尊對在一旁坐下的鹿母-毘舍佉說這個:「那麼,毘舍佉!你為何中午來呢?」「大德!這裡,我的某個目標於憍薩羅波斯匿王處有關連,那位憍薩羅波斯匿王沒依欲求使之完成。」
  那時,世尊知道這件事後,在那時候吟出這個優陀那
  「所有他人的控制是苦,所有自主是樂,
   在共通的上他們被惱害,確實是難超越的。」


參考:
 1.台諺-'合'字難寫-一分無我。
 2.出曜經樂品(T.4p.758)/法集要頌經樂品(T.4p.795)
 一切受辱苦,一切任己樂,
 勝負自然興,竟不有所獲。
 3/12/2021
Ud.19/9. Visākhāsuttaṃ
  19. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena visākhāya migāramātuyā kocideva attho raññe pasenadimhi kosale paṭibaddho [paṭibandho (pī. ka.)] hoti. Taṃ rājā pasenadi kosalo na yathādhippāyaṃ tīreti .
  Atha kho visākhā migāramātā divā divassa [divādivasseva (syā.), divādivasseyeva (pī.), divā divassayeva (ka.)] yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā etadavoca – ‘‘handa kuto nu tvaṃ, visākhe, āgacchasi divā divassā’’ti? ‘‘Idha me, bhante, kocideva attho raññe pasenadimhi kosale paṭibaddho; taṃ rājā pasenadi kosalo na yathādhippāyaṃ tīretī’’ti.
  Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
  ‘‘Sabbaṃ paravasaṃ dukkhaṃ, sabbaṃ issariyaṃ sukhaṃ;
  Sādhāraṇe vihaññanti, yogā hi duratikkamā’’ti. navamaṃ;
漢巴經文比對
  「在共通的上」(Sādhāraṇe),《優陀那註釋》以「在共通應該使之被完成的目的上,有屬於他依止其他人的未依欲求達成,這些眾生被惱害、來到惱害,他們疲倦」(sādhāraṇe payojane sādhetabbe sati tassa parādhīnatāya yathādhippāyaṃ anipphādanato ime sattā vihaññanti vighātaṃ āpajjanti kilamanti)解說。
  「軛」(yogā),另翻譯為「束縛;繫縛;結合;關係」,《優陀那註釋》以「欲軛、有軛、見軛、無明軛」(kāmayogabhavayogadiṭṭhiyogaavijjāyogā)解說,但就經文前後內涵來看,也可以往「人際與事物的瓜葛」理解。
*