經號:   
   優陀那14經 更新
優陀那14經/恭敬經(2.木者林達品)(莊春江譯)
  被我這麼聽聞
  有一次世尊住在舍衛城祇樹林給孤獨園。當時,世尊被恭敬、被敬重、被尊重、被禮敬、被崇敬,是衣服、施食、臥坐處、病人需物、醫藥必需品的利得者,比丘僧團也被恭敬、被敬重、被尊重、被禮敬、被崇敬,是衣服、施食、臥坐處、病人需物、醫藥必需品的利得者。然而,其他外道遊行者們不被恭敬、不被敬重、不被尊重、不被禮敬、不被崇敬,不是衣服、施食、臥坐處、病人需物、醫藥必需品的利得者。那時,那些對世尊的比丘僧團之恭敬不容忍的其他外道遊行者,在村落與林野看見比丘們後,以粗俗的、粗惡的諸言語辱罵、誹謗、激怒、騷擾。
  那時,眾多比丘去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的那些比丘對世尊說這個:「大德!現在,世尊被恭敬、被敬重、被尊重、被禮敬、被崇敬,是衣服、施食、臥坐處、病人需物、醫藥必需品的利得者,比丘僧團也被恭敬、被敬重、被尊重、被禮敬、被崇敬,是衣服、施食、臥坐處、病人需物、醫藥必需品的利得者。然而,其他外道遊行者們不被恭敬、不被敬重、不被尊重、不被禮敬、不被崇敬,不是衣服、施食、臥坐處、病人需物、醫藥必需品的利得者。大德!又,那些對世尊、對比丘僧團之恭敬不容忍的其他外道遊行者,在村落與林野看見比丘們後,他們以無禮的、粗惡的言語辱罵、誹謗、激怒、騷擾。」
  那時,世尊知道這件事後,在那時候吟出這個優陀那
  「在村落林野被苦樂接觸,應該視為既非從自己也非從他人,
   緣於依著諸觸接觸,諸觸會以什麼接觸無依著者?」


參考:
 1.懷璧之罪。
 2.緣於依著vs.非汝所應法(SA.269)。
 3.輪迴是苦-生緣老死憂悲惱苦。
 4.出曜經樂品(T.4p.758)
 村野見苦樂,彼此無所燒,
 雖值更樂跡,無跡焉有更?
 5.法集要頌經樂品(T.4p.795)
 眾生見苦樂,聖法無損壞,
 雖值觸樂跡,無跡焉有觸?
 3/12/2021
Ud.14/4. Sakkārasuttaṃ
  14. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito, lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Bhikkhusaṅghopi sakkato hoti garukato mānito pūjito apacito, lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Aññatitthiyā pana paribbājakā asakkatā honti agarukatā amānitā [na apacitā (syā. pī.)] apūjitā anapacitā, na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Atha kho te aññatitthiyā paribbājakā bhagavato sakkāraṃ asahamānā bhikkhusaṅghassa ca gāme ca araññe ca bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti rosenti vihesenti.
  Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘etarahi, bhante, bhagavā sakkato garukato mānito pūjito apacito, lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Bhikkhusaṅghopi sakkato garukato mānito pūjito apacito, lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Aññatitthiyā pana paribbājakā asakkatā agarukatā amānitā apūjitā anapacitā, na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Atha kho te, bhante, aññatitthiyā paribbājakā bhagavato sakkāraṃ asahamānā bhikkhusaṅghassa ca gāme ca araññe ca bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti rosenti vihesantī’’ti.
  Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
  ‘‘Gāme araññe sukhadukkhaphuṭṭho,
  Nevattato no parato dahetha;
  Phusanti phassā upadhiṃ paṭicca,
  Nirūpadhiṃ kena phuseyyu phassā’’ti. catutthaṃ;
漢巴經文比對
  
*