經號:   
   優陀那12經 更新
優陀那12經/王經(2.木者林達品)(莊春江譯)[SA.413]
  被我這麼聽聞
  有一次世尊住在舍衛城祇樹林給孤獨園。當時,當眾多比丘餐後已從施食返回,在講堂共坐聚集時,這個談論中間出現:「學友們!這二位國王中,誰是較大財產的,或較大財富的,或較大庫藏的,或較大領土的,或較大運載的,或較大軍力的,或較大神通力的,或較大威力的呢?摩揭陀王斯尼耶頻毘沙羅,或憍薩羅國波斯匿王?」然而,這個那些比丘的談論中間被中斷。
  那時,世尊傍晚時,從獨坐出來,去講堂。抵達後,在設置的座位坐下。坐下後,世尊召喚比丘們:「比丘們!現在,在這裡為了什麼談論共坐聚集呢?還有,你們的談論中間被中斷的是什麼?」
  「大德!這裡,我們餐後已從施食返回,在講堂共坐聚集,這個談論中間出現:『學友們!這二位國王中,誰是較大財產的,或較大財富的,或較大庫藏的,或較大領土的,或較大運載的,或較大軍力的,或較大神通力的,或較大威力的呢?摩揭陀王斯尼耶頻毘沙羅,或憍薩羅國波斯匿王?』大德!這是我們的談論中間被中斷的,那時世尊抵達。」
  「比丘們!這對善男子以信從在家出家成為無家者的你們是不適當的:凡你們應該談論像這樣的談論。比丘們!當你們聚集時,兩種應該被做:法談,或聖沈默狀態。」
  那時,世尊知道這件事後,在那時候吟出這個優陀那
  「凡在世間中的欲樂,以及這個天的樂,
   這些都不及,渴愛之滅盡樂的十六分之一。」


參考:
 1.出家不論政治-畜生論(SA.411),何況涉入-非法入國十難(AA.46.6)。
 2.頻毘沙羅王-初果聖者(MA.62, DN.18),波斯匿王-晚年才信佛(MA.213)。
 3.出曜經樂品(T.4p.757)/法集要頌經樂品(T.4p.794)
 如世俗歡樂/如世欲歡樂,及彼天上樂,
 此名為愛盡/此名為愛極,十六未獲一。
 3/12/2021
Ud.12/2. Rājasuttaṃ
  12. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – ‘‘ko nu kho, āvuso, imesaṃ dvinnaṃ rājūnaṃ mahaddhanataro vā mahābhogataro vā mahākosataro vā mahāvijitataro vā mahāvāhanataro vā mahabbalataro vā mahiddhikataro vā mahānubhāvataro vā rājā vā māgadho seniyo bimbisāro, rājā vā pasenadi kosalo’’ti? Ayañcarahi tesaṃ bhikkhūnaṃ antarākathā hoti vippakatā.
  Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi – ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā sannipatitā, kā ca pana vo antarākathā vippakatā’’ti?
  ‘‘Idha, bhante, amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi – ‘ko nu kho, āvuso, imesaṃ dvinnaṃ rājūnaṃ mahaddhanataro vā mahābhogataro vā mahākosataro vā mahāvijitataro vā mahāvāhanataro vā mahabbalataro vā mahiddhikataro vā mahānubhāvataro vā rājā vā māgadho seniyo bimbisāro, rājā vā pasenadi kosalo’ti? Ayaṃ kho no, bhante, antarākathā vippakatā, atha bhagavā anuppatto’’ti.
  ‘‘Na khvetaṃ, bhikkhave, tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe evarūpiṃ kathaṃ katheyyātha. Sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīyaṃ – dhammī vā kathā ariyo vā tuṇhībhāvo’’ti.
  Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
  ‘‘Yañca kāmasukhaṃ loke, yañcidaṃ diviyaṃ sukhaṃ;
  Taṇhakkhayasukhassete , kalaṃ nāgghanti soḷasi’’nti. dutiyaṃ;
漢巴經文比對