經 集
13.優陀亞 (10/17/2020初稿 更新)
13.優陀亞學生婆羅門所問(68.)[Ni.30]
  1111.[像這樣尊者優陀亞:]
  對有禪者、離塵者、坐下者,對應該被作的已作者、無漏者,
  對一切法已到達彼岸者:希求的我以問題到來,
  請你說完全智的解脫,無明的破壞。
  1112.[世尊:「優陀亞!」]
  對欲的意欲的捨斷,以及憂兩者,
  以及對惛沈的排除,對不安的防止
  1113.
  對平靜、念完全純淨者,對法的思索為先行者,
  我說完全智的解脫,無明的破壞。[AN.3.33]
  1114.
  什麼是世間的結呢?什麼是它的遊走呢?
  以什麼的放捨,被稱為「涅槃」呢?[SN.1.64]
  1115.
  歡喜是世間的結,尋是它的遊走,
  以渴愛的放捨,被稱為「涅槃」。
  1116.
  怎樣具念行者的,識被滅?
  我們到來後詢問世尊,讓我們聽聞你的那個言語。
  1117.
  對自身內與外,對受無大歡喜者,
  這樣具念行者的,識被滅。
  優陀亞學生婆羅門所問第十三終了。
13. Udayamāṇavapucchā
  1111.
  ‘‘Jhāyiṃ virajamāsīnaṃ, (iccāyasmā udayo) katakiccaṃ anāsavaṃ;
  Pāraguṃ sabbadhammānaṃ, atthi pañhena āgamaṃ;
  Aññāvimokkhaṃ pabrūhi, avijjāya pabhedanaṃ’’.
  1112.
  ‘‘Pahānaṃ kāmacchandānaṃ, (udayāti bhagavā) domanassāna cūbhayaṃ;
  Thinassa ca panūdanaṃ, kukkuccānaṃ nivāraṇaṃ.
  1113.
  ‘‘Upekkhāsatisaṃsuddhaṃ, dhammatakkapurejavaṃ;
  Aññāvimokkhaṃ pabrūmi, avijjāya pabhedanaṃ’’.
  1114.
  ‘‘Kiṃsu saṃyojano loko, kiṃsu tassa vicāraṇaṃ;
  Kissassa vippahānena, nibbānaṃ iti vuccati’’.
  1115.
  ‘‘Nandisaṃyojano loko, vitakkassa vicāraṇaṃ;
  Taṇhāya vippahānena, nibbānaṃ iti vuccati’’.
  1116.
  ‘‘Kathaṃ satassa carato, viññāṇaṃ uparujjhati;
  Bhagavantaṃ puṭṭhumāgamma, taṃ suṇoma vaco tava’’.
  1117.
  ‘‘Ajjhattañca bahiddhā ca, vedanaṃ nābhinandato;
  Evaṃ satassa carato, viññāṇaṃ uparujjhatī’’ti.
  Udayamāṇavapucchā terasamā niṭṭhitā.
註解