13.優陀亞學生婆羅門所問(68.)[Ni.30]
1111.[像這樣尊者優陀亞:]
對有禪者、離塵者、坐下者,對應該被作的已作者、無漏者,
對一切法已到達彼岸者:希求的我以問題到來,
請你說完全智的解脫,無明的破壞。
1112.[世尊:「優陀亞!」]
對欲的意欲的捨斷,以及憂兩者,
以及對惛沈的排除,對不安的防止
1113.
對平靜、念完全純淨者,對法的思索為先行者,
我說完全智的解脫,無明的破壞。[AN.3.33]
1114.
什麼是世間的結呢?什麼是它的遊走呢?
以什麼的放捨,被稱為「涅槃」呢?[SN.1.64]
1115.
歡喜是世間的結,尋是它的遊走,
以渴愛的放捨,被稱為「涅槃」。
1116.
怎樣具念行者的,識被滅?
我們到來後詢問世尊,讓我們聽聞你的那個言語。
1117.
對自身內與外,對受無大歡喜者,
這樣具念行者的,識被滅。
優陀亞學生婆羅門所問第十三終了。
13. Udayamāṇavapucchā
1111.
‘‘Jhāyiṃ virajamāsīnaṃ, (iccāyasmā udayo) katakiccaṃ anāsavaṃ;
Pāraguṃ sabbadhammānaṃ, atthi pañhena āgamaṃ;
Aññāvimokkhaṃ pabrūhi, avijjāya pabhedanaṃ’’.
1112.
‘‘Pahānaṃ kāmacchandānaṃ, (udayāti bhagavā) domanassāna cūbhayaṃ;
Thinassa ca panūdanaṃ, kukkuccānaṃ nivāraṇaṃ.
1113.
‘‘Upekkhāsatisaṃsuddhaṃ, dhammatakkapurejavaṃ;
Aññāvimokkhaṃ pabrūmi, avijjāya pabhedanaṃ’’.
1114.
‘‘Kiṃsu saṃyojano loko, kiṃsu tassa vicāraṇaṃ;
Kissassa vippahānena, nibbānaṃ iti vuccati’’.
1115.
‘‘Nandisaṃyojano loko, vitakkassa vicāraṇaṃ;
Taṇhāya vippahānena, nibbānaṃ iti vuccati’’.
1116.
‘‘Kathaṃ satassa carato, viññāṇaṃ uparujjhati;
Bhagavantaṃ puṭṭhumāgamma, taṃ suṇoma vaco tava’’.
1117.
‘‘Ajjhattañca bahiddhā ca, vedanaṃ nābhinandato;
Evaṃ satassa carato, viññāṇaṃ uparujjhatī’’ti.
Udayamāṇavapucchā terasamā niṭṭhitā.