3.富樓那葛學生婆羅門所問(58.)[Ni.20]
1049.[像這樣尊者富樓那葛:]
無擾動者、根的看見者,希求的我以問題到來,
依止什麼的仙人們、人們,剎帝利們、婆羅門們對天神們,
這裡在世間中許多作牲祭?世尊我問你、請你為我說那個。
1050.[世尊:「富樓那葛!」]
凡任何這些仙人們、人們,剎帝利們、婆羅門們對天神們,
這裡在世間中許多作牲祭,富樓那葛!希求這樣[輪迴]的狀態者們,
依止老者們作牲祭。
1051.[像這樣尊者富樓那葛:]
凡任何這些仙人們、人們,剎帝利們、婆羅門們對天神們,
這裡在世間中許多作牲祭,世尊!是否真的那些在牲祭路上不放逸者,
渡過生與老,親愛的先生?世尊我問你、請你為我說那個。
1052.[世尊:「富樓那葛!」]
他們希求、稱讚,祈求、獻供,
緣於利得祈求欲,那些獻供的致力者、有之貪的貪染者,
我說「他們沒度脫生、老」。
1053.[像這樣尊者富樓那葛:]
如果那些獻供的致力者沒以牲祭渡過,生與老,親愛的先生!
那麼那樣的話誰在天-人們的世間中,渡過生與老,親愛的先生?世尊我問你、請你為我說那個。
1054.[世尊:「富樓那葛!」]
考量世間中諸上下後,世間中該者沒有任何動搖的,
寂靜的、無煙的、無惱亂的、離願望的,我說「他渡過生、老。」[AN.3.32]
富樓那葛學生婆羅門所問第三終了。
3. Puṇṇakamāṇavapucchā
1049.
‘‘Anejaṃ mūladassāviṃ, (iccāyasmā puṇṇako)
Atthi [atthī (syā.)] pañhena āgamaṃ;
Kiṃ nissitā isayo manujā, khattiyā brāhmaṇā devatānaṃ;
Yaññamakappayiṃsu puthūdha loke, pucchāmi taṃ bhagavā brūhi me taṃ’’.
1050.
‘‘Ye kecime isayo manujā, (puṇṇakāti bhagavā)
Khattiyā brāhmaṇā devatānaṃ;
Yaññamakappayiṃsu puthūdha loke, āsīsamānā puṇṇaka itthattaṃ [itthabhāvaṃ (sī. syā.)];
Jaraṃ sitā yaññamakappayiṃsu’’.
1051.
‘‘Ye kecime isayo manujā, (iccāyasmā puṇṇako)
Khattiyā brāhmaṇā devatānaṃ;
Yaññamakappayiṃsu puthūdha loke, kaccissu te bhagavā yaññapathe appamattā;
Atāruṃ jātiñca jarañca mārisa, pucchāmi taṃ bhagavā brūhi me taṃ’’.
1052.
‘‘Āsīsanti thomayanti, abhijappanti juhanti; (Puṇṇakāti bhagavā)
Kāmābhijappanti paṭicca lābhaṃ, te yājayogā bhavarāgarattā;
Nātariṃsu jātijaranti brūmi’’.
1053.
‘‘Te ce nātariṃsu yājayogā, (iccāyasmā puṇṇako)
Yaññehi jātiñca jarañca mārisa;
Atha ko carahi devamanussaloke, atāri jātiñca jarañca mārisa;
Pucchāmi taṃ bhagavā brūhi me taṃ’’.
1054.
‘‘Saṅkhāya lokasmi paroparāni [parovarāni (sī. syā.)], (puṇṇakāti bhagavā)
Yassiñjitaṃ natthi kuhiñci loke;
Santo vidhūmo anīgho nirāso, atāri so jātijaranti brūmī’’ti.
Puṇṇakamāṇavapucchā tatiyā niṭṭhitā.