7.婆羅門法經(19.)[MA.156]
被我這麼聽聞:
有一次,
世尊住在舍衛城祇樹林給孤獨園。當時,眾多衰老的、年老的、高齡的、老年的、到達老年的憍薩羅大財富
婆羅門去見世尊。抵達後,與世尊一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下。在一旁坐下的那些大財富婆羅門對世尊說這個:「
喬達摩尊師!現在有婆羅門們在古婆羅門們的婆羅門法上被看見嗎?」「婆羅門們!現在沒有婆羅門們在古婆羅門們的婆羅門法上被看見。」「如果對喬達摩尊師不麻煩,請喬達摩
尊師為我們說古婆羅門們的婆羅門法,
那就好了!」「婆羅門!那樣的話,你們要聽!你們
要好好作意!我將說。」「是的,先生!」那些大財富婆羅門回答世尊。世尊說這個:
286.
以前的聖者們是,
自我抑制的苦行者,捨斷
五種欲後,實行自己的利益。
287.
婆羅門們沒有諸家畜,沒有黃金、沒有穀物,
誦讀是財產、穀物,他們保護梵天寶藏。
288.
凡有為他們準備的,出現在門口的食物,
以信準備的,他們認為能施與尋求者。
289.
以種種染色的衣服,以及臥具、住處,
富裕的諸地方、國家,他們禮敬婆羅門們。
290.
婆羅門們是不應該被打殺者,被法守護者、不能被征服者,
任何人都不阻擋他們:在所有家門口。(290)
291.
四十八年,他們行(童貞)
梵行,
對
明行的遍求:從前的婆羅門們實行。
292.
婆羅門們不與其他的[剎帝利或毘舍等-㊟]進行性交,他們也不買妻子,
只與相愛的共住:會合後他們同喜歡。
293.
除了那個時期外,落下月經期的戒絕,
婆羅門們中間不會,來到
婬欲法。
294.
對梵行與戒,對正直、柔和、苦行,
對溫順與不傷害,還有對忍耐他們稱讚。
295.
凡他們中最高的是,堅固努力的梵[行]者,
或甚至那個婬欲法,在夢中也沒來到。
296.
仿效他的德行者,在這裡一些智者之類的,
對梵行與戒,以及對忍耐他們也稱讚。
297.
乞求米、臥具、衣服,以及酥油後,
以法聚集後,之後他們舉行牲祭。
298.
在準備牲祭時,他們不會殺牛:
如父母兄弟,以及或甚至其他親戚們,
牛是我們最上的朋友,在該者們中諸藥產生。
299.
牠們是食物的給與者、力量的給與者,像這樣容色的給與者、樂的給與者,
知道這個道理後,他們不會殺牛。
300.
柔軟者、大身者,
有美貌者、有名聲者,婆羅門們以自己的法,
在應該被做的、不應該被做的上熱心者,
只要他們在世間中存續(轉起),這個
世代增大樂。
301.
他們中有顛倒者,從微少處微少地看見[欲樂-㊟]後:
對國王的華麗,以及對善裝飾的女人們,
302.
以及對諸車乘與連結的駿馬,對諸美麗刺繡善作的,
對諸住處與住所,對諸[長寬-㊟]等量分配的[庫房-㊟]。
303.
對被牛群環繞的[㊟],對具備高貴的女人們,
對廣大的人間財富,婆羅門們貪求。
304.
他們在那裡編集經典後,來到那位甘蔗王:
你有廣大的財物、穀物,請你用你的許多財富祭祀,
請你用你的許多財物祭祀。
305.
而之後被婆羅門們勸說的國王,車乘之王,
馬祭、人祭,擲棍祭、酒祭、
無遮祭,
祭這些犧牲後,施與婆羅門們財物:
306.
諸牛、臥具、衣服,以及善裝飾的女人們,
諸車乘與連結的駿馬,諸美麗刺繡善作的,
307.
能被喜悅的諸住處,諸等量分配的,
充滿種種穀物後,施與婆羅門們財物。
308.
而他們在那裡得到財產後,同喜歡庫藏,
他們中陷入欲求者的,渴愛更多地增長,
他們在那裡編集經典後,再來到那位甘蔗王:
309.
如水與地,黃金、財物、穀物,
像這樣牛對人們,那確實是有生命者的資具,
請你用你的許多財富祭祀,請你用你的許多財物祭祀。
310.
而之後被婆羅門們勸說的國王,車乘之王,
對非一頭的十萬頭牛,在牲祭中殺害。
311.
不以腳不以角,不以任何方式牠們不會殺害,
等同羊的牛,柔和的、瓶中擠奶,
在角上捉住牠們後,國王以刀殺害。
312.
之後天神們、祖神們,以及帝釋、阿修羅、
羅剎,
哭叫「非法」:凡刀降落牛上。
313.
以前有三病:欲求、飢餓、衰老,
但從諸家畜的殺害,來到九十八。
314.
這個非法刑罰的,是古老出現的,
無污行者們被殺害,司祭者們離脫法。
315.
像這樣這是小[下劣-㊟]的法:古老的、智者呵責的,
在該處看見像這樣的,人呵責司祭者們。
316.
像這樣在法已出錯時,首陀羅、毘舍成為分裂的,
剎帝利成為個個分裂的,妻子鄙視丈夫。
317.
剎帝利們、梵天的親戚們,以及凡其他被種姓守護者們,
無視血統說後,
他們隨從諸欲的控制。
在這麼說時,那些大財富婆羅門對世尊說這個:「太偉大了,喬達摩尊師!……(中略)請喬達摩尊師記得我們為
優婆塞,從今天起
已終生歸依。」
婆羅門法經第七終了。
7. Brāhmaṇadhammikasuttaṃ
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā kosalakā brāhmaṇamahāsālā jiṇṇā vuḍḍhā mahallakā addhagatā vayoanuppattā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te brāhmaṇamahāsālā bhagavantaṃ etadavocuṃ – ‘‘sandissanti nu kho, bho gotama, etarahi brāhmaṇā porāṇānaṃ brāhmaṇānaṃ brāhmaṇadhamme’’ti? ‘‘Na kho, brāhmaṇā, sandissanti etarahi brāhmaṇā porāṇānaṃ brāhmaṇānaṃ brāhmaṇadhamme’’ti. ‘‘Sādhu no bhavaṃ gotamo porāṇānaṃ brāhmaṇānaṃ brāhmaṇadhammaṃ bhāsatu, sace bhoto gotamassa agarū’’ti. ‘‘Tena hi, brāhmaṇā, suṇātha, sādhukaṃ manasi karotha, bhāsissāmī’’ti. ‘‘Evaṃ, bho’’ti kho te brāhmaṇamahāsālā bhagavato paccassosuṃ. Bhagavā etadavoca –
286.
‘‘Isayo pubbakā āsuṃ, saññatattā tapassino;
Pañca kāmaguṇe hitvā, attadatthamacārisuṃ.
287.
‘‘Na pasū brāhmaṇānāsuṃ, na hiraññaṃ na dhāniyaṃ;
Sajjhāyadhanadhaññāsuṃ, brahmaṃ nidhimapālayuṃ.
288.
‘‘Yaṃ nesaṃ pakataṃ āsi, dvārabhattaṃ upaṭṭhitaṃ;
Saddhāpakatamesānaṃ, dātave tadamaññisuṃ.
289.
‘‘Nānārattehi vatthehi, sayanehāvasathehi ca;
Phītā janapadā raṭṭhā, te namassiṃsu brāhmaṇe.
290.
‘‘Avajjhā brāhmaṇā āsuṃ, ajeyyā dhammarakkhitā;
Na ne koci nivāresi, kuladvāresu sabbaso.
291.
‘‘Aṭṭhacattālīsaṃ vassāni, (komāra) brahmacariyaṃ cariṃsu te;
Vijjācaraṇapariyeṭṭhiṃ, acaruṃ brāhmaṇā pure.
292.
‘‘Na brāhmaṇā aññamagamuṃ, napi bhariyaṃ kiṇiṃsu te;
Sampiyeneva saṃvāsaṃ, saṅgantvā samarocayuṃ.
293.
‘‘Aññatra tamhā samayā, utuveramaṇiṃ pati;
Antarā methunaṃ dhammaṃ, nāssu gacchanti brāhmaṇā.
294.
‘‘Brahmacariyañca sīlañca, ajjavaṃ maddavaṃ tapaṃ;
Soraccaṃ avihiṃsañca, khantiñcāpi avaṇṇayuṃ.
295.
‘‘Yo nesaṃ paramo āsi, brahmā daḷhaparakkamo;
Sa vāpi methunaṃ dhammaṃ, supinantepi nāgamā.
296.
‘‘Tassa vattamanusikkhantā, idheke viññujātikā;
Brahmacariyañca sīlañca, khantiñcāpi avaṇṇayuṃ.
297.
‘‘Taṇḍulaṃ sayanaṃ vatthaṃ, sappitelañca yāciya;
Dhammena samodhānetvā, tato yaññamakappayuṃ.
298.
‘‘Upaṭṭhitasmiṃ yaññasmiṃ, nāssu gāvo haniṃsu te;
Yathā mātā pitā bhātā, aññe vāpi ca ñātakā;
Gāvo no paramā mittā, yāsu jāyanti osadhā.
299.
‘‘Annadā baladā cetā, vaṇṇadā sukhadā tathā [sukhadā ca tā (ka.)];
Etamatthavasaṃ ñatvā, nāssu gāvo haniṃsu te.
300.
‘‘Sukhumālā mahākāyā, vaṇṇavanto yasassino;
Brāhmaṇā sehi dhammehi, kiccākiccesu ussukā;
Yāva loke avattiṃsu, sukhamedhitthayaṃ pajā.
301.
‘‘Tesaṃ āsi vipallāso, disvāna aṇuto aṇuṃ;
Rājino ca viyākāraṃ, nāriyo samalaṅkatā.
302.
‘‘Rathe cājaññasaṃyutte, sukate cittasibbane;
Nivesane nivese ca, vibhatte bhāgaso mite.
303.
‘‘Gomaṇḍalaparibyūḷhaṃ, nārīvaragaṇāyutaṃ;
Uḷāraṃ mānusaṃ bhogaṃ, abhijjhāyiṃsu brāhmaṇā.
304.
‘‘Te tattha mante ganthetvā, okkākaṃ tadupāgamuṃ;
Pahūtadhanadhaññosi, yajassu bahu te vittaṃ;
Yajassu bahu te dhanaṃ.
305.
‘‘Tato ca rājā saññatto, brāhmaṇehi rathesabho;
Assamedhaṃ purisamedhaṃ, sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ;
Ete yāge yajitvāna, brāhmaṇānamadā dhanaṃ.
306.
‘‘Gāvo sayanañca vatthañca, nāriyo samalaṅkatā;
Rathe cājaññasaṃyutte, sukate cittasibbane.
307.
‘‘Nivesanāni rammāni, suvibhattāni bhāgaso;
Nānādhaññassa pūretvā, brāhmaṇānamadā dhanaṃ.
308.
‘‘Te ca tattha dhanaṃ laddhā, sannidhiṃ samarocayuṃ;
Tesaṃ icchāvatiṇṇānaṃ, bhiyyo taṇhā pavaḍḍhatha;
Te tattha mante ganthetvā, okkākaṃ punamupāgamuṃ.
309.
‘‘Yathā āpo ca pathavī ca, hiraññaṃ dhanadhāniyaṃ;
Evaṃ gāvo manussānaṃ, parikkhāro so hi pāṇinaṃ;
Yajassu bahu te vittaṃ, yajassu bahu te dhanaṃ.
310.
‘‘Tato ca rājā saññatto, brāhmaṇehi rathesabho;
Nekā satasahassiyo, gāvo yaññe aghātayi.
311.
‘‘Na pādā na visāṇena, nāssu hiṃsanti kenaci;
Gāvo eḷakasamānā, soratā kumbhadūhanā;
Tā visāṇe gahetvāna, rājā satthena ghātayi.
312.
‘‘Tato devā pitaro ca [tato ca devā pitaro (sī. syā.)], indo asurarakkhasā;
Adhammo iti pakkanduṃ, yaṃ satthaṃ nipatī gave.
313.
‘‘Tayo rogā pure āsuṃ, icchā anasanaṃ jarā;
Pasūnañca samārambhā, aṭṭhānavutimāgamuṃ.
314.
‘‘Eso adhammo daṇḍānaṃ, okkanto purāṇo ahu;
Adūsikāyo haññanti, dhammā dhaṃsanti [dhaṃsenti (sī. pī.)] yājakā.
315.
‘‘Evameso aṇudhammo, porāṇo viññugarahito;
Yattha edisakaṃ passati, yājakaṃ garahatī [garahī (ka.)] jano.
316.
‘‘Evaṃ dhamme viyāpanne, vibhinnā suddavessikā;
Puthū vibhinnā khattiyā, patiṃ bhariyāvamaññatha.
317.
‘‘Khattiyā brahmabandhū ca, ye caññe gottarakkhitā;
Jātivādaṃ niraṃkatvā [nirākatvā (?) yathā anirākatajjhānoti], kāmānaṃ vasamanvagu’’nti.
Evaṃ vutte, te brāhmaṇamahāsālā bhagavantaṃ etadavocuṃ – ‘‘abhikkantaṃ, bho gotama…pe. … upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate’’ti.
Brāhmaṇadhammikasuttaṃ sattamaṃ niṭṭhitaṃ.