經號:   
   (SN.56.39 更新)
相應部56相應39經/因陀羅柱經(諦相應/大篇/修多羅)(莊春江譯)[SA.398]
  「比丘們!凡任何沙門婆羅門不如實知道『這是苦』……(中略)不如實知道『這是導向苦滅道跡』者,他們仰視其他沙門或婆羅門的臉:『這位尊師確實是知者,他知道,是看見者,他看見。』
  比丘們!猶如輕的、隨風飄的木棉花絨或棉花絨被掉落在平整的地方,隨即,東風帶往西;西風帶往東;北風帶往南;南風帶往北,那是什麼原因?比丘們!以棉花絨輕的狀態。同樣的,比丘們!凡任何沙門或婆羅門不如實知道『這是苦』……(中略)不如實知道『這是導向苦滅道跡』者,他們仰視其他沙門或婆羅門的臉:『這位尊師確實是知者,他知道,是看見者,他看見。』那是什麼原因?比丘們!以四聖諦未看見的狀態。
  比丘們!凡任何沙門或婆羅門如實知道『這是苦』……(中略)如實知道『這是導向苦滅道跡』者,他們不仰視其他沙門或婆羅門的臉:『這位尊師確實是知者,他知道,是看見者,他看見。』
  比丘們!猶如深基礎的、善埋的、不動的、不大震動的鐵柱或因陀羅柱,即使暴風雨從東方到來,既不震動,也不大震動,也不大搖動;即使從西方……(中略)即使從北方……(中略)即使從南方來了暴風雨,既不震動,也不大震動,也不大搖動,那是什麼原因?比丘們!因陀羅柱基礎深的狀態、善埋的狀態。同樣的,比丘們!凡任何沙門或婆羅門如實知道『這是苦』……(中略)如實知道『這是導向苦滅道跡』者,他們不仰視其他沙門或婆羅門的臉:『這位尊師確實是知者,他知道,是看見者,他看見。』那是什麼原因?比丘們!以四聖諦善看見的狀態。
  哪四個?苦聖諦……(中略)導向苦滅道跡聖諦。
  比丘們!因此,在這裡,『這是苦。』努力應該被作……(中略)『這是導向苦滅道跡。』努力應該被作。」
SN.56.39/(9) Indakhīlasuttaṃ
   1109. “Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ‘idaṃ dukkhan’ti yathābhūtaṃ nappajānanti …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānanti, te aññassa samaṇassa vā brāhmaṇassa vā mukhaṃ ullokenti – ‘ayaṃ nūna bhavaṃ jānaṃ jānāti, passaṃ passatī’”ti.
   “Seyyathāpi bhikkhave, tūlapicu vā kappāsapicu vā lahuko vātūpādāno same bhūmibhāge nikkhitto. Tamenaṃ puratthimo vāto pacchimena saṃhareyya, pacchimo vāto puratthimena saṃhareyya, uttaro vāto dakkhiṇena saṃhareyya, dakkhiṇo vāto uttarena saṃhareyya. Taṃ kissa hetu? Lahukattā, bhikkhave, kappāsapicuno. Evameva kho, bhikkhave, ye hi keci samaṇā vā brāhmaṇā vā ‘idaṃ dukkhan’ti yathābhūtaṃ nappajānanti …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānanti, te aññassa samaṇassa vā brāhmaṇassa vā mukhaṃ ullokenti– ‘ayaṃ nūna bhavaṃ jānaṃ jānāti, passaṃ passatī’ti. Taṃ kissa hetu? Adiṭṭhattā, bhikkhave, catunnaṃ ariyasaccānaṃ.
   “Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā ‘idaṃ dukkhan’ti yathābhūtaṃ pajānanti …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānanti, te na aññassa samaṇassa vā brāhmaṇassa vā mukhaṃ ullokenti– ‘ayaṃ nūna bhavaṃ jānaṃ jānāti, passaṃ passatī’”ti.
   “Seyyathāpi, bhikkhave, ayokhīlo vā indakhīlo vā gambhīranemo sunikhāto acalo asampakampī. Puratthimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva saṅkampeyya na sampakampeyya na sampacāleyya; pacchimāya cepi disāya …pe… uttarāya cepi disāya …pe… dakkhiṇāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva saṅkampeyya na sampakampeyya na sampacāleyya. Taṃ kissa hetu? Gambhīrattā, bhikkhave, nemassa sunikhātattā indakhīlassa. Evameva kho, bhikkhave, ye ca kho keci samaṇā vā brāhmaṇā vā ‘idaṃ dukkhan’ti yathābhūtaṃ pajānanti …pe… ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānanti, te na aññassa samaṇassa vā brāhmaṇassa vā mukhaṃ ullokenti– ‘ayaṃ nūna bhavaṃ jānaṃ jānāti, passaṃ passatī’ti. Taṃ kissa hetu? Sudiṭṭhattā, bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ? Dukkhassa ariyasaccassa …pe… dukkhanirodhagāminiyā paṭipadāya ariyasaccassa.
   “Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti. Navamaṃ.
漢巴經文比對(莊春江作):
  「常觀他面(SA.398)」,南傳作「仰視……的臉」(mukhaṃ ullokenti),菩提比丘長老英譯為「仰視……的臉」(look up at the face of)。按:「仰視」(ullokenti),也有「期待」、「尋找」的意思。