經號:   
   (SN.56.37 更新)
相應部56相應37經/太陽經第一(諦相應/大篇/修多羅)(莊春江譯)[SA.394]
  「比丘們!對太陽的上升來說,這是先導,這是前相,即:黎明[AN.10.121]。同樣的,比丘們!對比丘的如實現觀四聖諦,這是先導,這是前相,即:正見。
  比丘們!這位比丘的這個能被預期:將如實知道『這是苦』……(中略)將如實知道『這是導向苦滅道跡』。
  比丘們!因此,在這裡,『這是苦。』努力應該被作……(中略)『這是導向苦滅道跡。』努力應該被作。」
SN.56.37/(7) Paṭhamasūriyasuttaṃ
   1107. “Sūriyassa, bhikkhave, udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ, yadidaṃ– aruṇuggaṃ. Evameva kho, bhikkhave, bhikkhuno catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisamayāya etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ, yadidaṃ– sammādiṭṭhi. Tassetaṃ bhikkhave, bhikkhuno pāṭikaṅkhaṃ– ‘idaṃ dukkhan’ti yathābhūtaṃ pajānissati …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānissati.
   “Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti. Sattamaṃ.
漢巴經文比對(莊春江作):
  「明相(SA.394)」,南傳作「黎明」(aruṇuggaṃ),菩提比丘長老英譯為「黎明」(the dawn)。以日出為正見的譬喻,另參看SA.748。
  「前相(SA.394)」,南傳作「這是先導,這是前相」( etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ),菩提比丘長老英譯為「這是前兆與前導」(this is the forerunner and precursor)。