相應部56相應36經/生類經(諦相應/大篇/修多羅)(莊春江譯)[SA.438]
「
比丘們!猶如男子切凡在
閻浮洲中的草、木、枝、葉後聚集在一起,聚集在一起後製作矛,製作矛後,凡大海中大的生類在大的矛上刺穿牠們,凡大海中中等的生類在中等的矛上刺穿牠們,凡大海中微小的生類在微小的矛上刺穿牠們,比丘們!但大海中粗大的生類未被遍取,那時,在這閻浮洲中的草、木、枝、葉走到遍盡、遍取(耗盡),比丘們!到這裡,大海中有更多不容易在矛上刺穿的微小生類,那是什麼原因?比丘們!個體的微小狀態。同樣的,比丘們!
苦界是大的,比丘們!從這麼大的苦界被解脫的、
見具足的個人如實知道『這是苦』……(中略)如實知道『這是導向苦
滅道跡』。
比丘們!因此,在這裡,『這是苦。』努力應該被作……(中略)『這是導向苦滅道跡。』努力應該被作。」
SN.56.36/(6) Pāṇasuttaṃ
1106. “Seyyathāpi, bhikkhave, puriso yaṃ imasmiṃ jambudīpe tiṇakaṭṭhasākhāpalāsaṃ tacchetvā ekajjhaṃ saṃhareyya; ekajjhaṃ saṃharitvā sūlaṃ kareyya. Sūlaṃ karitvā ye mahāsamudde mahantakā pāṇā te mahantakesu sūlesu āvuneyya, ye mahāsamudde majjhimakā pāṇā te majjhimakesu sūlesu āvuneyya, ye mahāsamudde sukhumakā pāṇā te sukhumakesu sūlesu āvuneyya. Apariyādinnā ca, bhikkhave, mahāsamudde oḷārikā pāṇā assu.
“Atha imasmiṃ jambudīpe tiṇakaṭṭhasākhāpalāsaṃ parikkhayaṃ pariyādānaṃ gaccheyya. Ito bahutarā kho, bhikkhave, mahāsamudde sukhumakā pāṇā, ye na sukarā sūlesu āvunituṃ. Taṃ kissa hetu? Sukhumattā bhikkhave, attabhāvassa. Evaṃ mahā kho, bhikkhave, apāyo. Evaṃ mahantasmā kho, bhikkhave, apāyasmā parimutto diṭṭhisampanno puggalo ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti.
“Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti. Chaṭṭhaṃ.