相應部56相應32經/金合歡樹樹葉經(諦相應/大篇/修多羅)(莊春江譯)[SA.397]
「
比丘們!凡如果這麼說:『我未如實
現觀苦聖諦後,未如實現觀苦集聖諦後,未如實現觀苦滅聖諦後,未如實現觀導向苦
滅道跡聖諦後,我將得到苦的完全結束。』
這不存在可能性。[SN.56.44]
比丘們!猶如凡如果這麼說:『我作金合歡樹樹葉或長葉松葉或餘甘子葉的容器後,將運來水或棕櫚{葉}[果(錫蘭本)]。』這不存在可能性。同樣的,比丘們!凡如果這麼說:『我未如實現觀苦聖諦後……(中略)未如實現觀導向苦滅道跡聖諦後,我將得到苦的完全結束。』這不存在可能性。
比丘們!而凡如果這麼說:『我如實現觀苦聖諦後,如實現觀苦集聖諦後,如實現觀苦滅聖諦後,如實現觀導向苦滅道跡聖諦後,我將得到苦的完全結束。』這存在可能性。
比丘們!猶如凡如果這麼說:『我作蓮葉或蘇芳樹葉或闊葉藤葉的容器後,將運來水或棕櫚果。』這存在可能性。同樣的,比丘們!凡如果這麼說:『我如實現觀苦聖諦後……(中略)如實現觀導向苦滅道跡聖諦後,我將得到苦的完全結束。』這存在可能性。
比丘們!因此,在這裡,『這是苦。』努力應該被作,『這是苦集。』努力應該被作,『這是苦滅。』努力應該被作,『這是導向苦滅道跡。』努力應該被作。」
SN.56.32/(2) Khadirapattasuttaṃ
1102. “Yo, bhikkhave, evaṃ vadeyya– ‘ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca, dukkhasamudayaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca, dukkhanirodhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca, dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca sammā dukkhassantaṃ karissāmī’ti– netaṃ ṭhānaṃ vijjati.
“Seyyathāpi bhikkhave, yo evaṃ vadeyya– ‘ahaṃ khadirapattānaṃ vā saralapattānaṃ vā āmalakapattānaṃ vā puṭaṃ karitvā udakaṃ vā tālapattaṃ vā āharissāmī’ti– netaṃ ṭhānaṃ vijjati; evameva kho, bhikkhave, yo evaṃ vadeyya– ‘ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca …pe… dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca sammā dukkhassantaṃ karissāmī’ti– netaṃ ṭhānaṃ vijjati.
“Yo ca kho, bhikkhave, evaṃ vadeyya– ‘ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca, dukkhasamudayaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca, dukkhanirodhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca, dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca sammā dukkhassantaṃ karissāmī’ti– ṭhānametaṃ vijjati.
“Seyyathāpi, bhikkhave, yo evaṃ vadeyya– ‘ahaṃ padumapattānaṃ vā palāsapattānaṃ vā māluvapattānaṃ vā puṭaṃ karitvā udakaṃ vā tālapattaṃ vā āharissāmī’ti– ṭhānametaṃ vijjati; evameva kho, bhikkhave, yo evaṃ vadeyya– ‘ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca …pe… dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca sammā dukkhassantaṃ karissāmī’ti– ṭhānametaṃ vijjati.
“Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti. Dutiyaṃ.