經號:   
   (SN.56.21 更新)
3.拘利村品
相應部56相應21經/拘利村經第一(諦相應/大篇/修多羅)(莊春江譯)[SA.403, AA.25.1]
  有一次世尊住在跋耆族人的拘利村。
  在那裡,世尊召喚比丘們:
  「比丘們!以四聖諦的不隨覺、不通達,這樣,這被我連同你們長時間地流轉、輪迴,哪四個?比丘們!以苦聖諦的不隨覺、不通達,這樣,這被我連同你們長時間地流轉、輪迴;以苦集聖諦……(中略)以苦滅聖諦……(中略)以導向苦滅道跡聖諦的不隨覺、不通達,這樣,這被我連同你們長時間地流轉、輪迴。
  比丘們!那個這個苦聖諦已隨覺、已通達,苦集聖諦已隨覺、已通達,苦滅聖諦已隨覺、已通達,導向苦滅道跡聖諦已隨覺、已通達,有的渴愛已被切斷,有之管道已盡,現在,沒有再有。」
  世尊說這個,說這個後,善逝大師又更進一步說這個:
  「以四聖諦的,不如實看見,
   被長時間輪迴:就在個個出生中。
   那些這些已看見,有之管道已根除,
   苦的根已切斷,現在沒有再有。」[DN.16, 155段]
3. Koṭigāmavaggo
SN.56.21/(1) Paṭhamakoṭigāmasuttaṃ
   1091. Ekaṃ samayaṃ bhagavā vajjīsu viharati koṭigāme. Tatra kho bhagavā bhikkhū āmantesi– “catunnaṃ, bhikkhave, ariyasaccānaṃ ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca”.
   “Katamesaṃ catunnaṃ? Dukkhassa, bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Dukkhasamudayassa ariyasaccassa …pe… dukkhanirodhassa ariyasaccassa …pe… dukkhanirodhagāminiyā paṭipadāya ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Tayidaṃ, bhikkhave, dukkhaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ, dukkhasamudayaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ, dukkhanirodhaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ anubuddhaṃ paṭividdhaṃ; ucchinnā bhavataṇhā, khīṇā bhavanetti; natthidāni punabbhavo”ti.
   Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā–
   “Catunnaṃ ariyasaccānaṃ, yathābhūtaṃ adassanā;
   Saṃsitaṃ dīghamaddhānaṃ, tāsu tāsveva jātisu.
   “Tāni etāni diṭṭhāni, bhavanetti samūhatā.
   Ucchinnaṃ mūlaṃ dukkhassa, natthidāni punabbhavo”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):