經號:   
   (SN.56.13 更新)
相應部56相應13經/蘊經(諦相應/大篇/修多羅)(莊春江譯)
  「比丘們!有這四聖諦,哪四個?苦聖諦、苦集聖諦、苦滅聖諦、導向苦滅道跡聖諦。
  比丘們!而什麼是苦聖諦?『五取蘊』應該被回答,即:色取蘊……(中略)識取蘊,比丘們!這被稱為苦聖諦。
  比丘們!而什麼是苦集聖諦?凡這個導致再有的、與歡喜及貪俱行的、到處歡喜的渴愛,即:欲的渴愛、有的渴愛、虛無的渴愛,比丘們!這被稱為苦集聖諦。
  比丘們!而什麼是苦滅聖諦?凡正是那個渴愛的無餘褪去與滅、捨棄、斷念、解脫、無阿賴耶,比丘們!這被稱為苦滅聖諦。
  比丘們!而什麼是導向苦滅道跡聖諦呢?就是這八支聖道,即:正見……(中略)正定,比丘們!這被稱為導向苦滅道跡聖諦。
  比丘們!這些是四聖諦。
  比丘們!因此,在這裡,『這是苦。』努力應該被作……(中略)『這是導向苦滅道跡。』努力應該被作。」
SN.56.13/(3) Khandhasuttaṃ
   1083. “Cattārimāni, bhikkhave, ariyasaccāni. Katamāni cattāri? Dukkhaṃ ariyasaccaṃ, dukkhasamudayaṃ ariyasaccaṃ, dukkhanirodhaṃ ariyasaccaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ.
   “Katamañca bhikkhave, dukkhaṃ ariyasaccaṃ? ‘Pañcupādānakkhandhā’ tissa vacanīyaṃ, seyyathidaṃ – rūpupādānakkhandho …pe… viññāṇupādānakkhandho. Idaṃ vuccati, bhikkhave, dukkhaṃ ariyasaccaṃ.
   “Katamañca, bhikkhave, dukkhasamudayaṃ ariyasaccaṃ? Yāyaṃ taṇhā ponobbhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaṃ – kāmataṇhā, bhavataṇhā, vibhavataṇhā. Idaṃ vuccati, bhikkhave, dukkhasamudayaṃ ariyasaccaṃ.
   “Katamañca bhikkhave, dukkhanirodhaṃ ariyasaccaṃ? Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo– idaṃ vuccati, bhikkhave, dukkhanirodhaṃ ariyasaccaṃ.
   “Katamañca, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi– idaṃ vuccati, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Imāni kho, bhikkhave, cattāri ariyasaccāni.
   “Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):