經號:   
   (SN.56.6 更新)
相應部56相應6經/沙門婆羅門經第二(諦相應/大篇/修多羅)(莊春江譯)
  「比丘們!凡過去世任何如實現正覺沙門婆羅門曾說明,他們全部曾說明如實現正覺的四聖諦。
  比丘們!凡未來世任何如實現正覺的沙門或婆羅門將說明,他們全部將說明如實現正覺的四聖諦。
  比丘們!凡現在任何如實現正覺的沙門或婆羅門說明,他們全部說明如實現正覺的四聖諦。
  哪四個?苦聖諦……(中略)導向苦滅道跡聖諦。
  比丘們!凡過去世任何如實現正覺的沙門或婆羅門說明……(中略)將說明……(中略)說明,他們全部說明如實現正覺的這些四聖諦。
  比丘們!因此,在這裡,『這是苦。』努力應該被作……(中略)『這是導向苦滅道跡。』努力應該被作。」
SN.56.6/(6) Dutiyasamaṇabrāhmaṇasuttaṃ
   1076. “Ye hi keci, bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā yathābhūtaṃ abhisambuddhaṃ pakāsesuṃ, sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisambuddhaṃ pakāsesuṃ. Ye hi keci, bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā yathābhūtaṃ abhisambuddhaṃ pakāsessanti, sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisambuddhaṃ pakāsessanti. Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā yathābhūtaṃ abhisambuddhaṃ pakāsenti, sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisambuddhaṃ pakāsenti.
   “Katamāni cattāri? Dukkhaṃ ariyasaccaṃ …pe… dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Ye hi keci, bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā yathābhūtaṃ abhisambuddhaṃ pakāsesuṃ …pe… pakāsessanti …pe… pakāsenti, sabbe te imāni cattāri ariyasaccāni yathābhūtaṃ abhisambuddhaṃ pakāsenti.
   “Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti. Chaṭṭhaṃ.
漢巴經文比對(莊春江作):