經號:   
   (SN.56.5 更新)
相應部56相應5經/沙門婆羅門經第一(諦相應/大篇/修多羅)(莊春江譯)
  「比丘們!凡過去世任何沙門婆羅門曾如實現正覺,他們全部曾如實現正覺四聖諦。
  比丘們!凡未來世任何沙門或婆羅門將如實現正覺,他們全部將如實現正覺四聖諦。
  比丘們!凡現在任何沙門或婆羅門如實現正覺,他們全部如實現正覺四聖諦。
  哪四個?苦聖諦……(中略)導向苦滅道跡聖諦。
  比丘們!凡過去世任何沙門或婆羅門曾如實現正覺……(中略)將現正覺……(中略)現正覺……(中略),他們全部如實現正覺這些四聖諦。
  比丘們!因此,在這裡,『這是苦。』努力應該被作……(中略)『這是導向苦滅道跡。』努力應該被作。」
SN.56.5/(5) Paṭhamasamaṇabrāhmaṇasuttaṃ
   1075. “Ye hi keci, bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā yathābhūtaṃ abhisambojjhiṃsu, sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisambojjhiṃsu. Ye hi keci, bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā yathābhūtaṃ abhisambojjhissanti, sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisambojjhissanti. Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā yathābhūtaṃ abhisambojjhanti, sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisambojjhanti.
   “Katamāni cattāri? Dukkhaṃ ariyasaccaṃ …pe… dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Ye hi keci, bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā yathābhūtaṃ abhisambojjhiṃsu …pe… abhisambojjhissanti …pe… abhisambojjhanti, sabbe te imāni cattāri ariyasaccāni yathābhūtaṃ abhisambojjhanti.
   “Tasmātiha bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):