經號:   
   (SN.56.4 更新)
相應部56相應4經/善男子經第二(諦相應/大篇/修多羅)(莊春江譯)
  「比丘們!凡過去世任何從在家正確地出家成為無家者善男子曾如實現觀,他們全部曾如實現觀四聖諦。
  比丘們!凡未來世任何將從在家正確地出家成為無家者的善男子將如實現觀,他們全部將如實現觀四聖諦。
  比丘們!凡現在任何從在家正確地出家成為無家者的善男子如實現觀,他們全部如實現觀四聖諦。
  哪四個?苦聖諦、苦集聖諦、苦滅聖諦、導向苦滅道跡聖諦。
  比丘們!凡過去世任何從在家正確地出家成為無家者的善男子曾如實現觀……(中略)將現觀……(中略)現觀,他們全部如實現觀這些四聖諦。
  比丘們!因此,在這裡,『這是苦。』努力應該被作……(中略)『這是導向苦滅道跡。』努力應該被作。」
SN.56.4/(4) Dutiyakulaputtasuttaṃ
   1074. “Ye hi keci, bhikkhave, atītamaddhānaṃ kulaputtā sammā agārasmā anagāriyaṃ pabbajitā yathābhūtaṃ abhisamesuṃ, sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisamesuṃ. Ye hi keci, bhikkhave, anāgatamaddhānaṃ kulaputtā sammā agārasmā anagāriyaṃ pabbajitā yathābhūtaṃ abhisamessanti, sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisamessanti. Ye hi keci, bhikkhave, etarahi kulaputtā sammā agārasmā anagāriyaṃ pabbajitā yathābhūtaṃ abhisamenti, sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisamenti.
   “Katamāni cattāri? Dukkhaṃ ariyasaccaṃ, dukkhasamudayaṃ ariyasaccaṃ, dukkhanirodhaṃ ariyasaccaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Ye hi keci, bhikkhave, atītamaddhānaṃ kulaputtā sammā agārasmā anagāriyaṃ pabbajitā yathābhūtaṃ abhisamesuṃ …pe… abhisamessanti …pe… abhisamenti, sabbe te imāni cattāri ariyasaccāni yathābhūtaṃ abhisamenti.
   “Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti. Catutthaṃ.
漢巴經文比對(莊春江作):