經號:   
   (SN.55.74 更新)
相應部55相應74經/洞察慧經(入流相應/大篇/修多羅)(莊春江譯)
  「……(中略)轉起洞察慧的狀態,哪四個?善人的親近,聽聞正法,如理作意,法、隨法行比丘們!有這四法,已修習、已多作,轉起洞察慧的狀態。」
  大慧品第七,其攝頌
  「大、廣、廣大、深,不放逸、寬廣、豐富,
   速、輕、疾、速行,以及銳利、洞察。」
  入流相應第十一。
SN.55.74/(13) Nibbedhikapaññāsuttaṃ
   1070. … Nibbedhikapaññatā saṃvattanti. Katame cattāro? Sappurisasaṃsevo, saddhammassavanaṃ, yonisomanasikāro, dhammānudhamma-ppaṭipatti– ime kho, bhikkhave, cattāro dhammā bhāvitā bahulīkatā nibbedhikapaññatāya saṃvattantī”ti. Terasamaṃ.
   Mahāpaññavaggo sattamo.
   Tassuddānaṃ–
   Mahā puthu vipula-gambhīraṃ, appamatta-bhūri-bāhullaṃ.
   Sīgha-lahu-hāsa-javana, tikkha-nibbedhikāya cāti.
   Sotāpattisaṃyuttaṃ ekādasamaṃ.
漢巴經文比對(莊春江作):