經號:   
   (SN.55.55 更新)
相應部55相應55經/入流果經(入流相應/大篇/修多羅)(莊春江譯)
  「比丘們!有這四法,已修習、已多作,轉起入流果的作證,哪四個?善人的親近,聽聞正法,如理作意,法、隨法行,比丘們!這些是四法,已修習、已多作,轉起入流果的作證。」
SN.55.55/(5) Sotāpattiphalasuttaṃ
   1051. “Cattārome, bhikkhave, dhammā bhāvitā bahulīkatā sotāpattiphalasacchikiriyāya saṃvattanti. Katame cattāro? Sappurisasaṃsevo saddhammassavanaṃ yonisomanasikāro, dhammānudhammappaṭipatti– ime kho, bhikkhave, cattāro dhammā bhāvitā bahulīkatā sotāpattiphalasacchikiriyāya saṃvattantī”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):