6. Sappaññavaggo
SN.55.51/(1) Sagāthakasuttaṃ
1047. “Catūhi bhikkhave, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo.
“Katamehi catūhi? Idha bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti– itipi so bhagavā …pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme …pe… saṅghe …pe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi …pe… samādhisaṃvattanikehi. Imehi kho, bhikkhave, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo”ti. Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā–
“Yassa saddhā tathāgate, acalā suppatiṭṭhitā;
Sīlañca yassa kalyāṇaṃ, ariyakantaṃ pasaṃsitaṃ.
“Saṅghe pasādo yassatthi, ujubhūtañca dassanaṃ;
Adaliddoti taṃ āhu, amoghaṃ tassa jīvitaṃ.
“Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ;
Anuyuñjetha medhāvī, saraṃ buddhānasāsanan”ti. Paṭhamaṃ.