經號:   
   (SN.55.45 更新)
相應部55相應45經/大富者經第二(入流相應/大篇/修多羅)(莊春江譯)
  「比丘們!具備四法的聖弟子被稱為『富裕者、大富者、大財富者、大名聲者』,哪四個?比丘們!這裡,聖弟子在佛上具備不壞淨:『像這樣,那位世尊是……(中略)天-人們的大師佛陀、世尊。』在法上……(中略)在僧團上……(中略)具備聖者所愛諸戒:無毀壞的……(中略)轉起定的。
  比丘們!具備這四法的聖弟子被稱為『富裕者、大富者、大財富者、大名聲者』。」
SN.55.45/(5) Dutiyamahaddhanasuttaṃ
   1041. “Catūhi bhikkhave, dhammehi samannāgato ariyasāvako ‘aḍḍho mahaddhano mahābhogo mahāyaso’ti vuccati.
   “Katamehi catūhi? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti– itipi so bhagavā …pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme …pe… saṅghe …pe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi …pe… samādhisaṃvattanikehi. Imehi kho, bhikkhave, catūhi dhammehi samannāgato ariyasāvako ‘aḍḍho mahaddhano mahābhogo mahāyaso’ti vuccatī”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):