經號:   
   (SN.55.44 更新)
相應部55相應44經/大富者經第一(入流相應/大篇/修多羅)(莊春江譯)[SA.834]
  「比丘們!具備四法的聖弟子被稱為『富裕者、大富者、大財富者』,哪四個?比丘們!這裡,聖弟子在佛上具備不壞淨:『像這樣,那位世尊是……(中略)天-人們的大師佛陀、世尊。』在法上……(中略)在僧團上……(中略)具備聖者所愛諸戒:無毀壞的……(中略)轉起定的。
  比丘們!具備這四法的聖弟子被稱為『富裕者、大富者、大財富者』。」
SN.55.44/(4) Paṭhamamahaddhanasuttaṃ
   1040. “Catūhi bhikkhave, dhammehi samannāgato ariyasāvako ‘aḍḍho mahaddhano mahābhogo’ti vuccati.
   “Katamehi catūhi? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti– itipi so bhagavā …pe… satthā devamanussānaṃ buddho bhagavāti; dhamme …pe… saṅghe …pe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi …pe… samādhisaṃvattanikehi. Imehi kho, bhikkhave, catūhi dhammehi samannāgato ariyasāvako ‘aḍḍho mahaddhano mahābhogo’ti vuccatī”ti. Catutthaṃ.
漢巴經文比對(莊春江作):