5.有偈的福德之流出品
相應部55相應41經/流出經第一(入流相應/大篇/修多羅)(莊春江譯)
「
比丘們!有這四個
福德之流出、善之流出、安樂之食,哪四個?
比丘們!這裡,
聖弟子在佛上具備
不壞淨:『像這樣,那位
世尊……(中略)
天-人們的大師、
佛陀、世尊。』這是第一個福德之流出、善之流出、安樂之食。
再者,比丘們!聖弟子在法上……(中略)在
僧團上……(中略)。
再者,比丘們!聖弟子具備聖者所愛諸戒:無毀壞的……(中略)轉起定的。這是第四個福德之流出、善之流出、安樂之食。
比丘們!這些是四個福德之流出、善之流出、安樂之食。
比丘們!不容易計算具備這四個福德之流出、善之流出聖弟子福德的量:『有這麼多福德之流出、善之流出、安樂之食。』那時,就名為(就走到稱呼)『不能被計算的、
不能被測量的大福德蘊』。
比丘們!猶如不容易計算在大海中水的量:『有這麼多升水。』或『有這麼多百升水。』或『有這麼多千升水。』或『有這麼多十萬升水。』那時,就名為『不能被計算的、不能被測量的大水蘊』。同樣的,比丘們!不容易計算具備這四個福德之流出、善之流出聖弟子福德的量:『有這麼多福德之流出、善之流出、安樂之食。』那時,就名為『不能被計算的、不能被測量的大福德蘊』。」
世尊說這個,說這個後,
善逝、
大師又更進一步說這個:
「大海無量的大流,極恐怖的
寶物聚集之阿賴耶,
正如
被人群群眾使用的諸河,個個流動、進入海洋。
像這樣施與人食物飲料衣服者,床床單的施與者,
福德的水流進入賢智者,就如對海洋運送水的諸河。」
5. Sagāthakapuññābhisandavaggo
SN.55.41/(1) Paṭhama-abhisandasuttaṃ
1037. “Cattārome bhikkhave, puññābhisandā, kusalābhisandā, sukhassāhārā. Katame cattāro? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti– itipi so bhagavā …pe… satthā devamanussānaṃ buddho bhagavāti. Ayaṃ paṭhamo puññābhisando, kusalābhisando, sukhassāhāro.
“Puna caparaṃ, bhikkhave, ariyasāvako dhamme …pe… saṅghe …pe….
“Puna caparaṃ, bhikkhave, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi …pe… samādhisaṃvattanikehi. Ayaṃ catuttho puññābhisando, kusalābhisando, sukhassāhāro. Ime kho, bhikkhave cattāro puññābhisandā, kusalābhisandā, sukhassāhārā.
“Imehi kho, bhikkhave, catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gaṇetuṃ– ‘ettako puññābhisando, kusalābhisando, sukhassāhāro’ti. Atha kho asaṅkhyeyyo appameyyo mahāpuññakkhandho tveva saṅkhyaṃ gacchati.
“Seyyathāpi, bhikkhave, mahāsamudde na sukaraṃ udakassa pamāṇaṃ gaṇetuṃ– ‘ettakāni udakāḷhakānī’ti vā ‘ettakāni udakāḷhakasatānī’ti vā ‘ettakāni udakāḷhakasahassānī’ti vā ‘ettakāni udakāḷhakasatasahassānī’ti vāti. Atha kho asaṅkhyeyyo appameyyo mahā-udakakkhandho tveva saṅkhyaṃ gacchati. Evameva kho, bhikkhave, imehi catūhi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gaṇetuṃ– ‘ettako puññābhisando, kusalābhisando, sukhassāhāro’ti. Atha kho asaṅkhyeyyo appameyyo mahāpuññakkhandho tveva saṅkhyaṃ gacchatī”ti.
Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā–
“Mahodadhiṃ aparimitaṃ mahāsaraṃ,
Bahubheravaṃ ratanagaṇānamālayaṃ.
Najjo yathā naragaṇasaṅghasevitā,
Puthū savantī upayanti sāgaraṃ.
“Evaṃ naraṃ annapānavatthadadaṃ,
Seyyāni paccattharaṇassa dāyakaṃ.
Puññassa dhārā upayanti paṇḍitaṃ,
Najjo yathā vārivahāva sāgaran”ti. Paṭhamaṃ.