經號:   
   (SN.55.28 更新)
相應部55相應28經/恐怖怨恨被平息經第一(入流相應/大篇/修多羅)(莊春江譯)
  起源於舍衛城。
  世尊對在一旁坐下的屋主給孤獨說這個:
  「屋主!當聖弟子的五恐怖、怨恨被平息,與具備四入流支,以及他的聖方法(理趣)被慧善見、善洞察,當他希望時,就能以自己記說自己:『我是地獄已盡者,畜生界已盡者,餓鬼界已盡者,苦界惡趣下界已盡者,我是入流者、不墮惡趣法者、決定者正覺為彼岸者。』
  哪五個恐怖、怨恨被平息?屋主!凡殺生者,以殺生為緣產生當生的恐怖、怨恨,也產生來生的恐怖、怨恨,也感受心的憂苦,這樣,離殺生者的那個恐怖、怨恨被平息。屋主!凡未被給與的拿取者……(中略)凡邪淫者……(中略)凡妄語者……(中略)凡榖酒、果酒、酒放逸處者,以榖酒、果酒、酒放逸處為緣產生當生的恐怖、怨恨,也產生來生的恐怖、怨恨,也感受心的憂苦,這樣,離榖酒、果酒、酒放逸處者的那個恐怖、怨恨被平息。這是五個恐怖、怨恨被平息。
  具備哪四入流支?屋主!這裡,聖弟子在佛上具備不壞淨:『像這樣,那位世尊是……(中略)天-人們的大師佛陀、世尊。』在法上……(中略)在僧團上……(中略)具備聖者喜愛的諸戒:無毀壞的、無瑕疵的、無污點的、無雜色的、自由的、智者稱讚的、不取著的、轉起定的。具備這四入流支。
  而什麼是以及他的聖方法被慧善見、善洞察?屋主!這裡,聖弟子就徹底地如理作意緣起:『像這樣,在這個存在時那個存在,以這個的生起那個生起。像這樣,在這個不存在時那個不存在,以這個的滅那個被滅,即:以無明為緣有諸行(而諸行存在);以行為緣有識……(中略)這樣是這整個苦蘊。但以無明的無餘褪去與滅有行滅(而行滅存在)……(中略)以觸滅有受滅;以受滅有渴愛滅……(中略)這樣是這整個苦蘊的滅。』這是他的聖方法被慧善見、善洞察。
  屋主!當聖弟子的這些五恐怖、怨恨被平息,與具備這四入流支,以及他的聖方法被慧善見、善洞察,當他希望時,就能以自己記說自己:『我是地獄已盡者,畜生界已盡者,餓鬼界已盡者,苦界、惡趣、下界已盡者,我是入流者、不墮惡趣法者、決定者、以正覺為彼岸。』」[SN.12.41]
SN.55.28/(8) Paṭhamabhayaverūpasantasuttaṃ
   1024. Sāvatthinidānaṃ. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca– “yato kho, gahapati, ariyasāvakassa pañca bhayāni verāni vūpasantāni ca honti, catūhi ca sotāpattiyaṅgehi samannāgato hoti, ariyo cassa ñāyo paññāya sudiṭṭho hoti suppaṭividdho, so ākaṅkhamāno attanāva attānaṃ byākareyya– ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggati-vinipāto; sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’”.
   “Katamāni pañca bhayāni verāni vūpasantāni honti? Yaṃ, gahapati, pāṇātipātī pāṇātipātappaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvediyati. Pāṇātipātā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti. Yaṃ, gahapati, adinnādāyī …pe… yaṃ, gahapati, kāmesumicchācārī …pe… yaṃ, gahapati, musāvādī …pe… yaṃ, gahapati, surāmerayamajjappamādaṭṭhāyī surāmerayamajjappamāda-ṭṭhānappaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvediyati. Surāmerayamajjappamādaṭṭhānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti. Imāni pañca bhayāni verāni vūpasantāni honti.
   “Katamehi catūhi sotāpattiyaṅgehi samannāgato hoti? Idha, gahapati, ariyasāvako buddhe aveccappasādena samannāgato hoti– itipi so bhagavā …pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme …pe… saṅghe …pe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi …pe… samādhisaṃvattanikehi. Imehi catūhi sotāpattiyaṅgehi samannāgato hoti.
   “Katamo cassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho? Idha, gahapati, ariyasāvako paṭiccasamuppādaññeva sādhukaṃ yoniso manasi karoti– iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati; iti imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati; yadidaṃ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ …pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho …pe… phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho… evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayamassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho.
   “Yato kho, gahapati, ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti, imehi catūhi sotāpattiyaṅgehi samannāgato hoti, ayañcassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho So ākaṅkhamāno attanāva attānaṃ byākareyya– ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto; sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’”ti. Aṭṭhamaṃ.
漢巴經文比對(莊春江作):