相應部55相應8經/磚屋經第一(入流相應/大篇/修多羅)(莊春江譯)[SA.852, SA.853]
被我這麼聽聞:
有一次,世尊住在
親戚村的磚屋中。
那時,
尊者阿難去見世尊。抵達後,向世尊
問訊後,在一旁坐下。在一旁坐下的尊者阿難對世尊說這個:
「
大德!名叫薩哈的
比丘死了,他的趣處是什麼?來世是什麼?
大德!名叫難陀的比丘尼死了,她的趣處是什麼?來世是什麼?
大德!名叫善施的優婆塞死了,他的趣處是什麼?來世是什麼?
大德!名叫善生的優婆夷死了,她的趣處是什麼?來世是什麼?」
「阿難!已命終的薩哈比丘以諸漏的滅盡,以證智自作證後,在當生中
進入後住於無漏心解脫、慧解脫。
阿難!已命終的難陀比丘尼以
五下分結的滅盡,成為
化生者、在那裡般涅槃者、不從那個世間返還者。
阿難!已命終的善施優婆塞以三結的遍盡,以貪、瞋、癡薄的狀態,為
一來者,只回來這個世間一次後,將作苦的終結。
阿難!已命終的善生優婆夷以三結的遍盡,為
入流者、不墮
惡趣法者、
決定者、
正覺為彼岸者。
阿難!又,這非
不可思議:凡生為人的會命終。如果在每一位已命終時,來見我後你們詢問這件事,阿難!這對如來也會是傷害。阿難!因此,在這裡,我將教導名叫
法鏡之
法的教說,具備那個的
聖弟子,當希望時,就能由自己記說自己:『我是地獄已盡者,畜生界已盡者,
餓鬼界已盡者,
苦界、
惡趣、
下界已盡者,我是入流者、不墮惡趣法者、決定者、正覺為彼岸者。』
阿難!而什麼是法鏡之法的教說,凡具備的聖弟子,當希望時,就以自己對自己記說:『我是地獄已盡者,畜生界已盡者,餓鬼界已盡者,苦界、惡趣、下界已盡者,我是入流者、不墮惡趣法者、決定者、正覺為彼岸者。』呢?
阿難!這裡,聖弟子在佛上具備不壞淨:『像這樣,那位世尊是……(中略)
天-人們的大師、
佛陀、
世尊。』在法上……(中略)在
僧團上……(中略)具備聖者喜愛的諸戒:無毀壞的……(中略)轉起定的。
阿難!這是那個法鏡之法的教說,凡具備的聖弟子,當希望時,就以自己對自己記說:『我是地獄已盡者,畜生界已盡者,餓鬼界已盡者,苦界、惡趣、下界已盡者,我是入流者、不墮惡趣法者、決定者、正覺為彼岸者。』」
(三經都同一因緣)
SN.55.8/(8) Paṭhamagiñjakāvasathasuttaṃ
1004. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā ñātike viharati giñjakāvasathe. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca–
“Sāḷho nāma, bhante, bhikkhu kālaṅkato; tassa kā gati ko abhisamparāyo? Nandā nāma, bhante, bhikkhunī kālaṅkatā; tassā kā gati ko abhisamparāyo? Sudatto nāma, bhante, upāsako kālaṅkato; tassa kā gati ko abhisamparāyo? Sujātā nāma, bhante, upāsikā kālaṅkatā; tassā kā gati, ko abhisamparāyo”ti?
“Sāḷho ānanda, bhikkhu kālaṅkato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Nandā, ānanda, bhikkhunī kālaṅkatā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā. Sudatto, ānanda, upāsako kālaṅkato tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī; sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissati. Sujātā, ānanda, upāsikā kālaṅkatā tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā.
“Anacchariyaṃ kho panetaṃ, ānanda, yaṃ manussabhūto kālaṃ kareyya; tasmiṃ tasmiṃ ce maṃ kālaṅkate upasaṅkamitvā etamatthaṃ paṭipucchissatha. Vihesā pesā, ānanda, assa tathāgatassa. Tasmātihānanda dhammādāsaṃ nāma dhammapariyāyaṃ desessāmi; yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya – ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’”.
“Katamo ca so, ānanda, dhammādāso dhammapariyāyo; yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya – ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’”?
“Idha, ānanda, ariyasāvako buddhe aveccappasādena samannāgato hoti– itipi so bhagavā …pe… satthā devamanussānaṃ buddho bhagavāti. Dhamme …pe… saṅghe …pe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi …pe… samādhisaṃvattanikehi. Ayaṃ kho so, ānanda, dhammādāso dhammapariyāyo; yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṃ byākareyya– ‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’”ti. Aṭṭhamaṃ.
(Tīṇipi suttantāni ekanidānāni).