經號:   
   (SN.54.15 更新)
相應部54相應15經/比丘經第一(入出息相應/大篇/修多羅)(莊春江譯)[SA.811]
  那時,眾多比丘去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的那些比丘對世尊說這個:
  「大德!有一法已修習、已多作,使四法完成;四法已修習、已多作,使七法完成;七法已修習、已多作,使二法完成嗎?」
  「比丘們!有一法修習、已多作,使四法完成;四法已修習、已多作,使七法完成;七法已修習、已多作,使二法完成。」
  「大德!那麼,哪一法已修習、已多作,使四法完成;四法已修習、已多作,使七法完成;七法已修習、已多作,使二法完成?」
  「比丘們!入出息念之定是一法,已修習、已多作,使四念住完成;四念住已修習、已多作,使七覺支完成;七覺支已修習、已多作,使明與解脫完成。
  比丘們!而怎樣入出息念之定已修習、怎樣已多作,使四念住完成?比丘們!這裡,比丘到林野……(中略)。
  比丘們!這樣,七覺支已修習、這樣已多作,使明與解脫完成。」
SN.54.15/(5) Paṭhamabhikkhusuttaṃ
   991. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – “atthi nu kho, bhante, ekadhammo bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, satta dhammā bhāvitā bahulīkatā dve dhamme paripūrentī”ti? “Atthi kho, bhikkhave, ekadhammo bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, satta dhammā bhāvitā bahulīkatā dve dhamme paripūrentī”ti.
   “Katamo pana, bhante, ekadhammo bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, satta dhammā bhāvitā bahulīkatā dve dhamme paripūrentī”ti? “Ānāpānassatisamādhi kho, bhikkhave, ekadhammo bhāvito bahulīkato cattāro satipaṭṭhāne paripūreti, cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti, satta bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṃ paripūrentī”ti.
   “Kathaṃ bhāvito ca, bhikkhave, ānāpānassatisamādhi kathaṃ bahulīkato cattāro satipaṭṭhāne paripūreti? Idha, bhikkhave, bhikkhu araññagato vā …pe… evaṃ bhāvitā kho, bhikkhave, satta bojjhaṅgā evaṃ bahulīkatā vijjāvimuttiṃ paripūrentī”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):