相應部54相應8經/如燈經(入出息相應/大篇/修多羅)(莊春江譯)[SA.814]
「
比丘們!
入出息念之定已
修習、已
多作,有大果、
大效益。
比丘們!而怎樣入出息念之定已修習、怎樣已多作,有大果、大效益?比丘們!這裡,到
林野的,或到樹下的,或到空屋的比丘坐下,
盤腿、定置端直的身體、
建立面前的念後,
他只具念地吸氣、只具念地呼氣:
當吸氣長時,知道:『我吸氣長。』……(中略)
學習:『
隨看斷念地,我將吸氣。』學習:『隨看斷念地,我將呼氣。』
比丘們!這樣,入出息念之定已修習、這樣已多作,有大果、大效益。
比丘們!當就在我
正覺以前,還是未
現正覺的
菩薩時,我也就以這個相同的住處多住。比丘們!當以這個住處多住時,那個我的身體既不疲倦,兩眼也不,且不執取後我的心從諸
漏被解脫。
比丘們!因此,在這裡,如果比丘也希望:『我的身體既不疲倦,兩眼也不,且不執取後我的心從諸
漏被解脫。』這個入出息念之定就應該被
好好作意。
比丘們!因此,在這裡,如果比丘也希望:『凡我掛慮家的憶念與意向,那些被捨斷。』這個入出息念之定就應該被好好作意。
比丘們!因此,在這裡,如果比丘也希望:『在無
厭逆上住於有厭逆想的。』這個入出息念之定就應該被好好作意。
比丘們!因此,在這裡,如果比丘也希望:『在厭逆上住於無厭逆想的。』這個入出息念之定就應該被好好作意。
比丘們!因此,在這裡,如果比丘也希望:『在厭逆與不厭逆上住於有厭逆想的。』這個入出息念之定就應該被好好作意。
比丘們!因此,在這裡,如果比丘也希望:『在厭逆與無厭逆上住於無厭逆想的。』這個入出息念之定就應該被好好作意。
比丘們!因此,在這裡,如果比丘也希望:『在無厭逆與厭逆兩者上都避免後住於
平靜的、具念的、正知的。』這個入出息念之定就應該被好好作意。
比丘們!因此,在這裡,如果比丘也希望:『就從離諸欲後,從離諸不善法後,
進入後住於有尋、
有伺,
離而生喜、樂的初禪。』這個入出息念之定就應該被好好作意。
比丘們!因此,在這裡,如果比丘也希望:『從尋與伺的平息,
自身內的明淨,
心的專一性,進入後住於無尋、無伺,定而生喜、樂的第二禪。』這個入出息念之定就應該被好好作意。
比丘們!因此,在這裡,如果比丘也希望:『從喜的
褪去、住於
平靜、有念正知、以身體感受樂,進入後住於聖者們告知凡那個「平靜的、具念的、
住於樂的」第三禪。』這個入出息念之定就應該被好好作意。
比丘們!因此,在這裡,如果比丘也希望:『從樂的捨斷與從苦的捨斷,就在之前諸喜悅、憂的滅沒,進入後住於不苦不樂,
平靜、念遍純淨的第四禪。』這個入出息念之定就應該被好好作意。
比丘們!因此,在這裡,如果比丘也希望:『
從一切色想的超越,從
有對想的滅沒,從不作意種種想[而知]:『虛空是無邊的』,進入後住於虛空無邊處。』這個入出息念之定就應該被好好作意。
比丘們!因此,在這裡,如果比丘也希望:『超越一切虛空無邊處後[而知]:『識是無邊的』,進入後住於識無邊處。』這個入出息念之定就應該被好好作意。
比丘們!因此,在這裡,如果比丘也希望:『超越一切識無邊處後[而知]:『什麼都沒有』,進入後住於無所有處。』這個入出息念之定就應該被好好作意。
比丘們!因此,在這裡,如果比丘也希望:『超越一切無所有處後,進入後住於非想非非想處。』這個入出息念之定就應該被好好作意。
比丘們!因此,在這裡,如果比丘也希望:『超越一切非想非非想處後,進入後住於想受滅。』這個入出息念之定就應該被好好作意。
比丘們!在這樣,入出息念之定已修習、這樣已多作時,他如果感受樂受,知道:『那是無常的。』知道:『是不被固執的。』知道:『是不被歡喜的。』
他如果感受苦受,知道:『那是無常的。』知道:『是不被固執的。』知道:『是不被歡喜的。』
他如果感受不苦不樂受,知道:『那是無常的。』知道:『是不被固執的。』知道:『是不被歡喜的。』
他如果感受樂受,離結縛地感受它;他如果感受苦受,離結縛地感受它;他如果感受不苦不樂受,離結縛地感受它。
他
當感受身體終了的感受時,知道:『我感受身體終了的感受。』
當感受生命終了的感受時,知道:『我感受生命終了的感受。』他知道:『以身體的崩解,隨後生命耗盡,就在這裡,一切感受的、無大歡喜的將成為清涼[,遺骸被留下(剩下)-SN.12.51]。』
比丘們!猶如
緣於油與緣於燈芯,油燈燃燒。就那個油燈的油與燈芯之耗盡,無食物者被熄滅。同樣的,比丘們!比丘當感受身體終了的感受時,知道:『我感受身體終了的感受。』或當感受生命終了的感受時,知道:『我感受生命終了的感受。』他知道:『以身體的崩解,隨後生命耗盡,就在這裡,一切感受的、無大歡喜的將成為清涼[,遺骸被留下(剩下)]。』」
SN.54.8/(8) Padīpopamasuttaṃ
984. “Ānāpānassatisamādhi bhikkhave, bhāvito bahulīkato mahapphalo hoti mahānisaṃso. Kathaṃ bhāvito ca, bhikkhave, ānāpānassatisamādhi kathaṃ bahulīkato mahapphalo hoti mahānisaṃso?
“Idha bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So satova assasati, satova passasati. Dīghaṃ vā assasanto ‘dīghaṃ assasāmī’ti pajānāti …pe… ‘paṭinissaggānupassī assasissāmī’ti sikkhati, ‘paṭinissaggānupassī passasissāmī’ti sikkhati. Evaṃ bhāvito kho, bhikkhave, ānāpānassatisamādhi evaṃ bahulīkato mahapphalo hoti mahānisaṃso.
“Ahampi sudaṃ, bhikkhave, pubbeva sambodhā anabhisambuddho bodhisattova samāno iminā vihārena bahulaṃ viharāmi. Tassa mayhaṃ, bhikkhave, iminā vihārena bahulaṃ viharato neva kāyo kilamati na cakkhūni; anupādāya ca me āsavehi cittaṃ vimucci.
“Tasmātiha, bhikkhave, bhikkhu cepi ākaṅkheyya– ‘neva me kāyo kilameyya na cakkhūni, anupādāya ca me āsavehi cittaṃ vimucceyyā’ti, ayameva ānāpānassatisamādhi sādhukaṃ manasi kātabbo.
“Tasmātiha, bhikkhave, bhikkhu cepi ākaṅkheyya– ‘ye me gehasitā sarasaṅkappā te pahīyeyyun’ti, ayameva ānāpānassatisamādhi sādhukaṃ manasi kātabbo.
“Tasmātiha, bhikkhave, bhikkhu cepi ākaṅkheyya– ‘appaṭikūle paṭikūlasaññī vihareyyan’ti, ayameva ānāpānassatisamādhi sādhukaṃ manasi kātabbo.
“Tasmātiha bhikkhave, bhikkhu cepi ākaṅkheyya– ‘paṭikūle appaṭikūlasaññī vihareyyan’ti, ayameva ānāpānassatisamādhi sādhukaṃ manasi kātabbo.
“Tasmātiha, bhikkhave, bhikkhu cepi ākaṅkheyya– ‘paṭikūle ca appaṭikūle ca paṭikūlasaññī vihareyyan’ti, ayameva ānāpānassatisamādhi sādhukaṃ manasi kātabbo.
“Tasmātiha, bhikkhave, bhikkhu cepi ākaṅkheyya– ‘paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyyan’ti, ayameva ānāpānassatisamādhi sādhukaṃ manasi kātabbo.
“Tasmātiha, bhikkhave, bhikkhu cepi ākaṅkheyya– ‘appaṭikūlañca paṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajāno’ti, ayameva ānāpānassatisamādhi sādhukaṃ manasi kātabbo.
“Tasmātiha, bhikkhave, bhikkhu cepi ākaṅkheyya– ‘vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihareyyan’ti, ayameva ānāpānassatisamādhi sādhukaṃ manasi kātabbo.
“Tasmātiha, bhikkhave, bhikkhu cepi ākaṅkheyya– ‘vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihareyyan’ti, ayameva ānāpānassatisamādhi sādhukaṃ manasi kātabbo.
“Tasmātiha bhikkhave, bhikkhu cepi ākaṅkheyya– ‘pītiyā ca virāgā upekkhako ca vihareyyaṃ sato ca sampajāno, sukhañca kāyena paṭisaṃvedeyyaṃ, yaṃ taṃ ariyā ācikkhanti– upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja vihareyyan’ti, ayameva ānāpānassatisamādhi sādhukaṃ manasi kātabbo.
“Tasmātiha, bhikkhave, bhikkhu cepi ākaṅkheyya– ‘sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihareyyan’ti, ayameva ānāpānassatisamādhi sādhukaṃ manasi kātabbo.
“Tasmātiha, bhikkhave, bhikkhu cepi ākaṅkheyya– ‘sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja vihareyyan’ti, ayameva ānāpānassatisamādhi sādhukaṃ manasi kātabbo.
“Tasmātiha, bhikkhave, bhikkhu cepi ākaṅkheyya– ‘sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja vihareyyan’ti, ayameva ānāpānassatisamādhi sādhukaṃ manasi kātabbo.
“Tasmātiha, bhikkhave, bhikkhu cepi ākaṅkheyya– ‘sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja vihareyyan’ti, ayameva ānāpānassatisamādhi sādhukaṃ manasi kātabbo.
“Tasmātiha bhikkhave, bhikkhu cepi ākaṅkheyya– ‘sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja vihareyyan’ti, ayameva ānāpānassatisamādhi sādhukaṃ manasi kātabbo.
“Tasmātiha, bhikkhave, bhikkhu cepi ākaṅkheyya– ‘sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja vihareyyan’ti, ayameva ānāpānassatisamādhi sādhukaṃ manasi kātabbo.
“Evaṃ bhāvite kho, bhikkhave, ānāpānassatisamādhimhi evaṃ bahulīkate, sukhaṃ ce vedanaṃ vedayati, sā ‘aniccā’ti pajānāti, ‘anajjhositā’ti pajānāti, ‘anabhinanditā’ti pajānāti; dukkhaṃ ce vedanaṃ vedayati, ‘sā aniccā’ti pajānāti, ‘anajjhositā’ti pajānāti, ‘anabhinanditā’ti pajānāti; adukkhamasukhaṃ ce vedanaṃ vedayati, ‘sā aniccā’ti pajānāti, ‘anajjhositā’ti pajānāti, ‘anabhinanditā’ti pajānāti”.
“Sukhaṃ ce vedanaṃ vedayati, visaṃyutto naṃ vedayati; dukkhaṃ ce vedanaṃ vedayati, visaṃyutto naṃ vedayati; adukkhamasukhaṃ ce vedanaṃ vedayati, visaṃyutto naṃ vedayati. So kāyapariyantikaṃ vedanaṃ vedayamāno ‘kāyapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti, jīvitapariyantikaṃ vedanaṃ vedayamāno ‘jīvitapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti, ‘kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantī’ti pajānāti”.
“Seyyathāpi, bhikkhave, telañca paṭicca, vaṭṭiñca paṭicca telappadīpo jhāyeyya, tasseva telassa ca vaṭṭiyā ca pariyādānā anāhāro nibbāyeyya; evameva kho, bhikkhave, bhikkhu kāyapariyantikaṃ vedanaṃ vedayamāno ‘kāyapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti, jīvitapariyantikaṃ vedanaṃ vedayamāno ‘jīvitapariyantikaṃ vedanaṃ vedayāmī’ti pajānāti, ‘kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītībhavissantī’ti pajānātī”ti. Aṭṭhamaṃ.