經號:   
   (SN.54.2 更新)
相應部54相應2經/覺支經(入出息相應/大篇/修多羅)(莊春江譯)
  「比丘們!入出息念修習、已多作,有大果、大效益。比丘們!而怎樣入出息念已修習、怎樣已多作,有大果、大效益?比丘們!這裡,比丘與入出息念俱行,依止遠離、依止離貪、依止滅、捨棄的成熟修習念覺支……(中略)與入出息念俱行,依止遠離、依止離貪、依止滅、捨棄的成熟修習平靜覺支。比丘們!入出息念已修習、已多作,有大果、大效益。」
SN.54.2/(2) Bojjhaṅgasuttaṃ
   978. “Ānāpānassati, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Kathaṃ bhāvitā ca, bhikkhave, ānāpānassati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā? Idha, bhikkhave, bhikkhu ānāpānassatisahagataṃ satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, ānāpānassatisahagataṃ dhammavicayasambojjhaṅgaṃ bhāveti …pe… ānāpānassatisahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho, bhikkhave, ānāpānassati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā”ti. Dutiyaṃ.
漢巴經文比對(莊春江作):