經號:   
   (SN.52.13 更新)
相應部52相應13經/天耳經(阿那律相應/大篇/弟子記說)(莊春江譯)
  「學友們!我以這些四念住已自我修習、已自我多作,以清淨、超越常人的天耳界聽到二者的聲音:『天與人,以及在遠處、近處。』」
SN.52.13/(3) Dibbasotasuttaṃ
   911. “Imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāmi dibbe ca mānuse ca ye dūre santike cā”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):