經號:   
   (SN.52.10 更新)
相應部52相應10經/重病經(阿那律相應/大篇/弟子記說)(莊春江譯)[SA.540]
  有一次,生病的、受苦的、重病的尊者阿那律住在舍衛城盲者的樹林
  那時,眾多比丘去見尊者阿那律。抵達後,對尊者阿那律說這個:
  「當以什麼住處住時,尊者阿那律的已生起身體苦受不持續遍取心呢?」
  「學友們!當住於在四念住上心善建立時,我的已生起身體苦受不持續遍取心,哪四個?學友們!這裡,我住於在身上隨看著身……(中略)在受上……(中略)在心上……(中略)我住於在諸法上隨看著法:熱心的、正知的、有念的,調伏世間中的貪婪、憂後,學友們!當住於在四念住上心善建立時,我的已生起身體苦受不持續遍取心。」
  獨處品第一,其攝頌
  「以獨處二說,殊達奴、荊棘(林)三則,
   渴愛的滅盡、撒拉拉之小屋,蓭婆巴利與病。」
SN.52.10/(10) Bāḷhagilānasuttaṃ
   908. Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati andhavanasmiṃ ābādhiko dukkhito bāḷhagilāno. Atha kho sambahulā bhikkhū yenāyasmā anuruddho tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ anuruddhaṃ etadavocuṃ–
   “Katamenāyasmato anuruddhassa vihārena viharato uppannā sārīrikā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhantī”ti? “Catūsu kho me, āvuso, satipaṭṭhānesu suppatiṭṭhitacittassa viharato uppannā sārīrikā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhanti. Katamesu catūsu? Idhāhaṃ, āvuso, kāye kāyānupassī viharāmi …pe… vedanāsu …pe… citte …pe… dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ– imesu kho me, āvuso, catūsu satipaṭṭhānesu suppatiṭṭhitacittassa viharato uppannā sārīrikā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhantī”ti. Dasamaṃ.
   Rahogatavaggo paṭhamo.
   Tassuddānaṃ–
   Rahogatena dve vuttā, sutanu kaṇḍakī tayo.
   Taṇhakkhayasalaḷāgāraṃ, ambapāli ca gilānanti.
漢巴經文比對(莊春江作):