SN.52.7/(7) Taṇhakkhayasuttaṃ
905. Sāvatthinidānaṃ Tatra kho āyasmā anuruddho bhikkhū āmantesi– “āvuso bhikkhavo”ti. “Āvuso”ti kho te bhikkhū āyasmato anuruddhassa paccassosuṃ. Āyasmā anuruddho etadavoca–
“Cattārome āvuso, satipaṭṭhānā bhāvitā bahulīkatā taṇhakkhayāya saṃvattanti. Katame cattāro? Idhāvuso, bhikkhu kāye kāyānupassī viharati …pe… vedanāsu …pe… citte …pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ– ime kho, āvuso, cattāro satipaṭṭhānā bhāvitā bahulīkatā taṇhakkhayāya saṃvattantī”ti. Sattamaṃ.