經號:   
   (SN.52.7 更新)
相應部52相應7經/渴愛之滅盡經(阿那律相應/大篇/弟子記說)(莊春江譯)
  起源於舍衛城。
  在那裡,尊者阿那律召喚比丘們:
  「比丘學友們!」
  「學友!」那些比丘回答尊者阿那律。
  尊者阿那律說這個:
  「學友們!有這些四念住,已修習、已多作,轉起渴愛之滅盡,哪四個?學友們!這裡,比丘住於在身上隨看著身:熱心的、正知的、有念的,調伏世間中的貪婪、憂後;在諸受上……(中略)在心上……(中略)住於在諸法上隨看著法:熱心的、正知的、有念的,調伏世間中的貪婪、憂後。學友們!這些是四念住,已修習、已多作,轉起渴愛之滅盡。」
SN.52.7/(7) Taṇhakkhayasuttaṃ
   905. Sāvatthinidānaṃ Tatra kho āyasmā anuruddho bhikkhū āmantesi– “āvuso bhikkhavo”ti. “Āvuso”ti kho te bhikkhū āyasmato anuruddhassa paccassosuṃ. Āyasmā anuruddho etadavoca–
   “Cattārome āvuso, satipaṭṭhānā bhāvitā bahulīkatā taṇhakkhayāya saṃvattanti. Katame cattāro? Idhāvuso, bhikkhu kāye kāyānupassī viharati …pe… vedanāsu …pe… citte …pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ– ime kho, āvuso, cattāro satipaṭṭhānā bhāvitā bahulīkatā taṇhakkhayāya saṃvattantī”ti. Sattamaṃ.
漢巴經文比對(莊春江作):