經號:   
   (SN.51.32 更新)
相應部51相應32經/如來經(神足相應/大篇/修多羅)(莊春江譯)
  在那裡,世尊召喚比丘們:
  「比丘們!你們怎麼想它:以什麼法的已自我修習、已自我多作,如來有這麼大神通力、這麼大威力呢?」
  「大德!我們的法以世尊為根本……(中略)。」
  「比丘們!以四神足的已自我修習、已自我多作,如來有這麼大神通力、這麼大威力,哪四個?比丘們!這裡,如來修習具備意欲定勤奮之行的神足:像這樣,我的意欲將不是過鬆的、將不是過緊的、將不是向內收斂的、將不是向外散亂的,以及住於前後有感知的:後如前那樣地,前如後那樣地;上如下那樣地,下如上那樣地;在夜間如在白天那樣地,在白天如在夜間那樣地。像這樣,以打開的、無覆蓋的心,修習有光輝的心;活力定……(中略)心定……(中略)修習具備考察定勤奮之行的神足:像這樣,我的考察將不過鬆,也不過緊;不內斂,也不外散,以及住於前後有感知的:後如前那樣地,前如後那樣地;上如下那樣地,下如上那樣地;在夜間如在白天那樣地,在白天如在夜間那樣地。像這樣,以打開的、無覆蓋的心,修習有光輝的心。比丘們!以這些四神足的已自我修習、已自我多作,如來有這麼大神通力、這麼大威力。
  比丘們!而且,以這些四神足已自我修習、已自我多作,如來體驗各種神通種類:是一個後變成多個,又,是多個後變成一個……(中略)以身體行使自在直到梵天世界。……(中略)比丘們!而且,以這些四神足已自我修習、已自我多作,如來以諸的滅盡,當生以證智自作證後,進入後住於無漏心解脫慧解脫。」
   (六證智都應該使之被細說)
  鐵球品第三,其攝頌
  「道、鐵球、比丘,概要與二則果,
   二則阿難、二則比丘,目揵連、如來。」
SN.51.32/(12) Tathāgatasuttaṃ
   844. Tatra kho bhagavā bhikkhū āmantesi– “taṃ kiṃ maññatha, bhikkhave, katamesaṃ dhammānaṃ bhāvitattā bahulīkatattā tathāgato evaṃmahiddhiko evaṃmahānubhāvo”ti? Bhagavaṃmūlakā no, bhante, dhammā …pe… “catunnaṃ kho, bhikkhave, iddhipādānaṃ bhāvitattā bahulīkatattā tathāgato evaṃmahiddhiko evaṃmahānubhāvo”.
   “Katamesaṃ catunnaṃ? Idha, bhikkhave, tathāgato chandasamādhi-ppadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti– ‘iti me chando na ca atilīno bhavissati, na ca atippaggahito bhavissati, na ca ajjhattaṃ saṃkhitto bhavissati, na ca bahiddhā vikkhitto bhavissati’. Pacchāpuresaññī ca viharati– ‘yathā pure tathā pacchā, yathā pacchā tathā pure; yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho; yathā divā tathā rattiṃ, yathā rattiṃ tathā divā’. Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. Vīriyasamādhi …pe… cittasamādhi …pe… vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti– ‘iti me vīmaṃsā na ca atilīnā bhavissati, na ca atipaggahitā bhavissati, na ca ajjhattaṃ saṃkhittā bhavissati, na ca bahiddhā vikkhittā bhavissati’. Pacchāpuresaññī ca viharati– ‘yathā pure tathā pacchā, yathā pacchā tathā pure; yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho; yathā divā tathā rattiṃ, yathā rattiṃ tathā divā’. Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. Imesaṃ kho, bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā tathāgato evaṃmahiddhiko evaṃmahānubhāvo.
   “Imesañca pana, bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā tathāgato anekavihitaṃ iddhividhaṃ paccanubhoti– ekopi hutvā bahudhā hoti …pe… yāva brahmalokāpi kāyena vasaṃ vatteti. Imesañca pana, bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī”ti. Dvādasamaṃ.
   (Chapi abhiññāyo vitthāretabbā).
   Ayoguḷavaggo tatiyo.
   Tassuddānaṃ–
   Maggo ayoguḷo bhikkhu, suddhikañcāpi dve phalā;
   Dve cānandā duve bhikkhū, moggallāno tathāgatoti.
漢巴經文比對(莊春江作):