SN.51.30/(10) Dutiyabhikkhusuttaṃ
842. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu …pe… ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca– “katamā nu kho, bhikkhave, iddhi, katamo iddhipādo, katamā iddhipādabhāvanā, katamā iddhipādabhāvanāgāminī paṭipadā”ti? Bhagavaṃmūlakā no, bhante, dhammā bhagavaṃnettikā …pe….
“Katamā ca, bhikkhave, iddhi? Idha, bhikkhave, bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti– ekopi hutvā bahudhā hoti …pe… yāva brahmalokāpi kāyena vasaṃ vatteti– ayaṃ vuccati, bhikkhave, iddhi.
“Katamo ca, bhikkhave, iddhipādo? Yo, bhikkhave, maggo, yā paṭipadā iddhilābhāya iddhipaṭilābhāya saṃvattati– ayaṃ vuccati, bhikkhave, iddhipādo.
“Katamā ca, bhikkhave, iddhipādabhāvanā? Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi …pe… cittasamādhi …pe… vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti – ayaṃ vuccati, bhikkhave, iddhipādabhāvanā.
“Katamā ca, bhikkhave, iddhipādabhāvanāgāminī paṭipadā? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi. Ayaṃ vuccati, bhikkhave, iddhipādabhāvanāgāminī paṭipadā”ti. Dasamaṃ.