經號:   
   (SN.51.30 更新)
相應部51相應30經/比丘經第二(神足相應/大篇/修多羅)(莊春江譯)
  那時,眾多比丘去見世尊。……(中略)世尊對在一旁坐下的那些比丘說這個:
  「比丘們!而什麼是神通?什麼是神足?什麼是神足的修習?以及什麼是導向神足的修習道跡呢?」
  「大德!我們的法以世尊為根本……(中略)。」
  「比丘們!而什麼是神通?比丘們!這裡,比丘體驗各種神通種類:是一個後他變成多個……(中略)以身體行使自在直到梵天世界,比丘們!這被稱為神通。
  比丘們!而什麼是神足呢?比丘們!凡道、凡道跡轉起神通之得到、神通之獲得者,比丘們!這被稱為神足。
  比丘們!而什麼是神足的修習?比丘們!這裡,比丘修習具備意欲定勤奮之行的神足;活力定……(中略)心定……(中略)修習具備考察定勤奮之行的神足。比丘們!這被稱為神足的修習。
  比丘們!而什麼是導向神足的修習道跡呢?就是八支聖道,即:正見……(中略)正定。比丘們!這被稱為導向神足的修習道跡。」[SN.51.19]
SN.51.30/(10) Dutiyabhikkhusuttaṃ
   842. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu …pe… ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca– “katamā nu kho, bhikkhave, iddhi, katamo iddhipādo, katamā iddhipādabhāvanā, katamā iddhipādabhāvanāgāminī paṭipadā”ti? Bhagavaṃmūlakā no, bhante, dhammā bhagavaṃnettikā …pe….
   “Katamā ca, bhikkhave, iddhi? Idha, bhikkhave, bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti– ekopi hutvā bahudhā hoti …pe… yāva brahmalokāpi kāyena vasaṃ vatteti– ayaṃ vuccati, bhikkhave, iddhi.
   “Katamo ca, bhikkhave, iddhipādo? Yo, bhikkhave, maggo, yā paṭipadā iddhilābhāya iddhipaṭilābhāya saṃvattati– ayaṃ vuccati, bhikkhave, iddhipādo.
   “Katamā ca, bhikkhave, iddhipādabhāvanā? Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi …pe… cittasamādhi …pe… vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti – ayaṃ vuccati, bhikkhave, iddhipādabhāvanā.
   “Katamā ca, bhikkhave, iddhipādabhāvanāgāminī paṭipadā? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi. Ayaṃ vuccati, bhikkhave, iddhipādabhāvanāgāminī paṭipadā”ti. Dasamaṃ.
漢巴經文比對(莊春江作):