經號:   
   (SN.51.27 更新)
相應部51相應27經/阿難經第一(神足相應/大篇/修多羅)(莊春江譯)
  起源於舍衛城。
  那時,尊者阿難去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的尊者阿難對世尊說這個:
  「大德!什麼是神通?什麼是神足?什麼是神足的修習?以及什麼是導向神足的修習道跡呢?」
  「阿難!這裡,比丘體驗各種神通種類:是一個後他變成多個……(中略)以身體行使自在直到梵天世界,阿難!這被稱為神通。
  阿難!而什麼是神足呢?阿難!凡道、凡道跡轉起神通之得到、神通之獲得者,阿難!這被稱為神足。
  阿難!而什麼是神足的修習呢?阿難!這裡,比丘修習具備意欲定勤奮之行的神足;活力定……(中略)心定……(中略)修習具備考察定勤奮之行的神足。阿難!這被稱為神足的修習。
  阿難!而什麼是導向神足的修習道跡呢?就是八支聖道,即:正見……(中略)正定。阿難!這被稱為導向神足的修習道跡。」[SN.51.19]
SN.51.27/(7) Paṭhama-ānandasuttaṃ
   839. Sāvatthinidānaṃ. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca–
   “Katamā nu kho, bhante iddhi, katamo iddhipādo, katamā iddhipādabhāvanā, katamā iddhipādabhāvanāgāminī paṭipadā”ti? “Idhānanda, bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti– ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti …pe… yāva brahmalokāpi kāyena vasaṃ vatteti– ayaṃ vuccatānanda, iddhi”.
   “Katamo cānanda, iddhipādo? Yo, ānanda, maggo yā paṭipadā iddhilābhāya iddhipaṭilābhāya saṃvattati– ayaṃ vuccatānanda, iddhipādo.
   “Katamā cānanda, iddhipādabhāvanā? Idhānanda, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi …pe… cittasamādhi …pe… vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti– ayaṃ vuccatānanda, iddhipādabhāvanā.
   “Katamā cānanda, iddhipādabhāvanāgāminī paṭipadā? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi– ayaṃ vuccatānanda, iddhipādabhāvanāgāminī paṭipadā”ti. Sattamaṃ.
漢巴經文比對(莊春江作):