經號:   
   (SN.51.26 更新)
相應部51相應26經/大果經第二(神足相應/大篇/修多羅)(莊春江譯)
  「比丘們!有這些四神足,哪四個?比丘們!這裡,比丘修習具備意欲定勤奮之行的神足;活力定……(中略)心定……(中略)修習具備考察定勤奮之行的神足,比丘們!這是四神足。
  比丘們!以這些四神足的已自我修習、已自我多作,七果、七效益能被預期,哪七果、七效益呢?
  在當生提前達成完全智
  如果在當生未提前達成完全智,那麼在死時達成完全智。
  如果在當生未到達完全智,如果在死時未達成完全智,則以五下分結的滅盡,成為中般涅槃者、為生般涅槃者、為無行般涅槃者、為有行般涅槃者、為上流到阿迦膩吒者。
  比丘們!以這些四神足已自我修習、已自我多作,這些七果、七效益能被預期。」
SN.51.26/(6) Dutiyaphalasuttaṃ
   838. “Cattārome bhikkhave, iddhipādā. Katame cattāro? Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi …pe… cittasamādhi …pe… vīmaṃsāsamādhippadhāna-saṅkhārasamannāgataṃ iddhipādaṃ bhāveti– ime kho, bhikkhave, cattāro iddhipādā. Imesaṃ kho, bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā satta phalā sattānisaṃsā pāṭikaṅkhā.
   “Katame satta phalā sattānisaṃsā? Diṭṭheva dhamme paṭikacca aññaṃ ārādheti no ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti; atha maraṇakāle aññaṃ ārādheti, no ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti, no ce maraṇakāle aññaṃ ārādheti; atha pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti, upahaccaparinibbāyī hoti, asaṅkhāraparinibbāyī hoti, sasaṅkhāraparinibbāyī hoti, uddhaṃsoto hoti akaniṭṭhagāmī. Imesaṃ kho, bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā ime satta phalā sattānisaṃsā pāṭikaṅkhā”ti. Chaṭṭhaṃ.
漢巴經文比對(莊春江作):