經號:   
   (SN.51.25 更新)
相應部51相應25經/大果經第一(神足相應/大篇/修多羅)(莊春江譯)
  「比丘們!有這些四神足,哪四個?比丘們!這裡,比丘修習具備意欲定勤奮之行的神足;活力定……(中略)心定……(中略)修習具備考察定勤奮之行的神足,比丘們!這是四神足。
  比丘們!以這些四神足的已自我修習、已自我多作,二果其中之一果能被比丘預期:當生完全智,或在存在有餘依時,為阿那含位。」
SN.51.25/(5) Paṭhamaphalasuttaṃ
   837. “Cattārome bhikkhave, iddhipādā. Katame cattāro? Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi …pe… cittasamādhi …pe… vīmaṃsāsamādhippadhāna-saṅkhārasamannāgataṃ iddhipādaṃ bhāveti– ime kho, bhikkhave, cattāro iddhipādā. Imesaṃ kho, bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā bhikkhunā dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ– diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):