SN.51.25/(5) Paṭhamaphalasuttaṃ
837. “Cattārome bhikkhave, iddhipādā. Katame cattāro? Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi …pe… cittasamādhi …pe… vīmaṃsāsamādhippadhāna-saṅkhārasamannāgataṃ iddhipādaṃ bhāveti– ime kho, bhikkhave, cattāro iddhipādā. Imesaṃ kho, bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā bhikkhunā dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ– diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā”ti. Pañcamaṃ.