經號:   
   (SN.51.24 更新)
相應部51相應24經/概要經(神足相應/大篇/修多羅)(莊春江譯)
  「比丘們!有這些四神足,哪四個?比丘們!這裡,比丘修習具備意欲定勤奮之行的神足;活力定……(中略)心定……(中略)修習具備考察定勤奮之行的神足,比丘們!這些是四神足。」
SN.51.24/(4) Suddhikasuttaṃ
   836. “Cattārome, bhikkhave, iddhipādā. Katame cattāro? Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi …pe… cittasamādhi …pe… vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti– ime kho, bhikkhave, cattāro iddhipādā”ti. Catutthaṃ.
漢巴經文比對(莊春江作):