經號:   
   (SN.51.23 更新)
相應部51相應23經/比丘經(神足相應/大篇/修多羅)(莊春江譯)
  「比丘們!有這些四神足,哪四個?比丘們!這裡,比丘修習具備意欲定勤奮之行的神足;活力定……(中略)心定……(中略)修習具備考察定勤奮之行的神足,比丘們!這是四神足。比丘們!以這些四神足的已自我修習、已自我多作,比丘以諸的滅盡,以證智自作證後,在當生中進入後住於無漏心解脫慧解脫。」
SN.51.23/(3) Bhikkhusuttaṃ
   835. “Cattārome bhikkhave, iddhipādā. Katame cattāro? Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi …pe… cittasamādhi …pe… vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti– ime kho, bhikkhave, cattāro iddhipādā. Imesaṃ kho, bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):