經號:   
   (SN.51.19 更新)
相應部51相應19經/神通等之教導經(神足相應/大篇/修多羅)(莊春江譯)
  「比丘們!我將為你們教導神通、神足、神足的修習、導向神足的修習道跡,你們要聽它!
  比丘們!而什麼是神通?比丘們!這裡,比丘體驗各種神通種類:是一個後他變成多個……(中略)以身體行使自在直到梵天世界。比丘們!這被稱為神通。
  比丘們!而什麼是神足呢?比丘們!凡那個道、凡道跡轉起神通之得到、神通之獲得者,比丘們!這被稱為神足。
  比丘們!而什麼是神足的修習?比丘們!這裡,比丘修習具備意欲定勤奮之行的神足;活力定……(中略)心定……(中略)修習具備考察定勤奮之行的神足。比丘們!這被稱為神足的修習。
  比丘們!而什麼是導向神足的修習道跡呢?就是八支聖道,即:正見、正志、正語、正業、正命、正精進、正念、正定。比丘們!這被稱為導向神足的修習道跡。」[SN.51.27~ SN.51.30]
SN.51.19/(9) Iddhādidesanāsuttaṃ
   831. “Iddhiṃ vo, bhikkhave, desessāmi iddhipādañca iddhipādabhāvanañca iddhipādabhāvanāgāminiñca paṭipadaṃ. Taṃ suṇātha.
   “Katamā ca, bhikkhave, iddhi? Idha, bhikkhave, bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti– ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti …pe… yāva brahmalokāpi kāyena vasaṃ vatteti– ayaṃ vuccati, bhikkhave, iddhi.
   “Katamo ca, bhikkhave, iddhipādo? Yo so, bhikkhave, maggo yā paṭipadā iddhilābhāya iddhipaṭilābhāya saṃvattati – ayaṃ vuccati, bhikkhave, iddhipādo.
   “Katamā ca, bhikkhave, iddhipādabhāvanā? Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi …pe… cittasamādhi …pe… vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti– ayaṃ vuccati, bhikkhave, iddhipādabhāvanā.
   “Katamā ca, bhikkhave, iddhipādabhāvanāgāminī paṭipadā? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ– sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammā-ājīvo, sammāvāyāmo, sammāsati, sammāsamādhi– ayaṃ vuccati, bhikkhave, iddhipādabhāvanāgāminī paṭipadā”ti. Navamaṃ.
漢巴經文比對(莊春江作):