相應部51相應17經/沙門婆羅門經第二(神足相應/大篇/修多羅)(莊春江譯)
「
比丘們!凡任何過去世的
沙門或
婆羅門體驗各種神通種類:是一個後變成多個,又,是多個後變成一個;現身、隱身、穿牆、穿壘、穿山無阻礙地行走猶如在虛空中;在地中作浮沈猶如在水中,又,在不被破裂的水上行走猶如在地上;在空中以盤腿來去猶如有翅膀的鳥,又,以手碰觸、撫摸這些這麼大神通力、這麼大威力的日月;以身體行使自在直到梵天世界者,他們全部是以
四神足的
已自我修習、已自我
多作。
凡任何
未來世的沙門或婆羅門將體驗各種神通種類:是一個後他將變成多個,又,是多個後他將變成一個;又,他將現身、隱身、穿牆、穿壘、穿山無阻礙地行走猶如在虛空中;又,他將在地中作浮沈猶如在水中;又,他將在不被破裂的水上行走猶如在地上;又,他將在空中以盤腿來去猶如有翅膀的鳥;又,他將以手碰觸、撫摸這些這麼大神通力、這麼大威力的日月;又,他將以身體行使自在直到梵天世界者,他們全部是以四神足的已自我修習、已自我多作。
凡任何現在的沙門或婆羅門體驗各種神通種類:是一個後變成多個,又,是多個後變成一個;現身、隱身、穿牆、穿壘、穿山無阻礙地行走猶如在虛空中;在地中作浮沈猶如在水中,又,在不被破裂的水上行走猶如在地上;在空中以盤腿來去猶如有翅膀的鳥,又,以手碰觸、撫摸這些這麼大神通力、這麼大威力的日月;以身體行使自在直到梵天世界者,他們全部是以四神足的已自我修習、已自我多作。
哪四個?比丘們!這裡,比丘修習
具備意欲定勤奮之行的神足;活力定……(中略)心定……(中略)修習
具備考察定勤奮之行的神足。比丘們!凡任何過去世的沙門或婆羅門體驗各種神通種類:是一個後他變成多個……(中略)以身體行使自在直到梵天世界者,他們全部是以就這四神足的已自我修習、已自我多作。
凡任何未來世的沙門或婆羅門將體驗各種神通種類:有了一個後他將變成多個……(中略)又,他將以身體行使自在直到梵天世界者,他們全部是以就這四神足的已自我修習、已自我多作。
凡任何現在的沙門或婆羅門體驗各種神通種類:是一個後他變成多個……(中略)以身體行使自在直到梵天世界者,他們全部是以就這四神足的已自我修習、已自我多作。」
SN.51.17/(7) Dutiyasamaṇabrāhmaṇasuttaṃ
829. “Ye hi keci, bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhosuṃ– ekopi hutvā bahudhā ahesuṃ, bahudhāpi hutvā eko ahesuṃ; āvibhāvaṃ, tirobhāvaṃ; tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamānā agamaṃsu, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṃ akaṃsu, seyyathāpi udake; udakepi abhijjamāne agamaṃsu, seyyathāpi pathaviyaṃ; ākāsepi pallaṅkena kamiṃsu, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasiṃsu parimajjiṃsu; yāva brahmalokāpi kāyena vasaṃ vattesuṃ, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.
“Ye hi keci, bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhossanti– ekopi hutvā bahudhā bhavissanti, bahudhāpi hutvā eko bhavissanti; āvibhāvaṃ, tirobhāvaṃ; tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamānā gamissanti seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṃ karissanti, seyyathāpi udake; udakepi abhijjamāne gamissanti, seyyathāpi pathaviyaṃ; ākāsepi pallaṅkena kamissanti, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasissanti parimajjissanti; yāva brahmalokāpi kāyena vasaṃ vattissanti, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.
“Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhonti– ekopi hutvā bahudhā honti, bahudhāpi hutvā eko honti; āvibhāvaṃ, tirobhāvaṃ; tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamānā gacchanti, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṃ karonti, seyyathāpi udake; udakepi abhijjamāne gacchanti, seyyathāpi pathaviyaṃ; ākāsepi pallaṅkena kamanti, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasanti parimajjanti; yāva brahmalokāpi kāyena vasaṃ vattenti, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattāti.
“Katamesaṃ catunnaṃ? Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi …pe… cittasamādhi …pe… vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ye hi keci, bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhosuṃ– ekopi hutvā bahudhā ahesuṃ …pe… yāva brahmalokāpi kāyena vasaṃ vattesuṃ, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.
“Ye hi keci, bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhossanti– ekopi hutvā bahudhā bhavissanti …pe… yāva brahmalokāpi kāyena vasaṃ vattissanti, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.
“Ye hi keci bhikkhave etarahi samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhonti– ekopi hutvā bahudhā honti …pe… yāva brahmalokāpi kāyena vasaṃ vattenti, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā”ti. Sattamaṃ.