經號:   
   (SN.51.16 更新)
相應部51相應16經/沙門婆羅門經第一(神足相應/大篇/修多羅)(莊春江譯)
  「比丘們!凡任何過去世沙門婆羅門曾有大神通力、大威力者,他們全部是以四神足的已自我修習、已自我多作;凡任何未來世沙門或婆羅門將有大神通力、大威力者,他們全部是以四神足的已自我修習、已自我多作;凡任何現在沙門或婆羅門將有大神通力、大威力者,他們全部是以四神足的已自我修習、已自我多作,哪四個?比丘們!這裡,比丘修習具備意欲定勤奮之行的神足;活力定……(中略)心定……(中略)修習具備考察定勤奮之行的神足
  比丘們!凡任何過去世沙門或婆羅門曾有大神通力、大威力者,他們全部是以就這四神足的已自我修習、已自我多作;凡任何未來世沙門或婆羅門將有大神通力、大威力者,他們全部是以就這四神足的已自我修習、已自我多作;凡任何現在沙門或婆羅門將有大神通力、大威力者,他們全部是以就這四神足的已自我修習、已自我多作。」
SN.51.16/(6) Paṭhamasamaṇabrāhmaṇasuttaṃ
   828. “Ye hi keci, bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā mahiddhikā ahesuṃ mahānubhāvā, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci, bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā mahiddhikā bhavissanti mahānubhāvā, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā mahiddhikā mahānubhāvā, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.
   “Katamesaṃ catunnaṃ? Idha bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi …pe… cittasamādhi …pe… vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ye hi keci, bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā mahiddhikā ahesuṃ mahānubhāvā, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci, bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā mahiddhikā bhavissanti mahānubhāvā, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā mahiddhikā mahānubhāvā, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā”ti. Chaṭṭhaṃ.
漢巴經文比對(莊春江作):