經號:   
   (SN.51.15 更新)
相應部51相應15經/巫男巴婆羅門經(神足相應/大篇/修多羅)(莊春江譯)[SA.561]
  被我這麼聽聞
  有一次尊者阿難住在憍賞彌瞿師羅園。
  那時,巫男巴婆羅門去見尊者阿難。抵達後,與尊者阿難一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下。在一旁坐下的巫男巴婆羅門對尊者阿難說這個:
  「阿難尊師!為了什麼目的在沙門喬達摩處梵行被住?」
  「婆羅門!為了意欲的捨斷在沙門喬達摩處梵行被住。」
  「阿難尊師!那麼,為了這個意欲的捨斷,有道、有道跡嗎?」
  「婆羅門!為了這個意欲的捨斷,有道、有道跡。」
  「阿難尊師!那麼,為了這個意欲的捨斷,什麼是道、什麼是道跡呢?」
  「婆羅門!這裡,比丘修習具備意欲定勤奮之行的神足活力定……(中略)心定……(中略)具備考察定勤奮之行的神足,婆羅門!為了這個意欲的捨斷,這是道,這是道跡。」
  「阿難尊師!在存在這樣時,{是有邊的,不是無邊的}[是無邊的,不是有邊的],『就以意欲將捨斷意欲』,這不存在可能性。」
  「婆羅門!那樣的話,就在這件事上我將反問你,你就如對你能接受的那樣回答它。婆羅門!你怎麼想它:你先前有『我將到園裡』的意欲,當那個你已到園裡時,凡對應那個的意欲它被止息嗎?」
  「是的,先生!」
  「你先前有『我將到園裡』的活力,當那個你已到園裡時,凡對應那個的活力被止息嗎?」
  「是的,先生!」
  「你先前有『我將到園裡』的,當那個你已到園裡時,凡對應那個的心被止息嗎?」
  「是的,先生!」
  「你先前有『我將到園裡』的考察,當那個你已到園裡時,凡對應那個的考察被止息嗎?」
  「是的,先生!」
  「同樣的,婆羅門!凡那位漏已滅盡的、已完成的、應該被作的已作的、負擔已卸的、自己的利益已達成的、有之結已遍滅盡的、以究竟智解脫的阿羅漢比丘,他凡先前有為了達到阿羅漢境界的意欲,在達到阿羅漢境界時,凡對應那個的意欲被止息;凡先前有為了達到阿羅漢境界的活力,在達到阿羅漢境界時,凡對應那個的活力被止息;凡先前有為了達到阿羅漢境界的心,在達到阿羅漢境界時,凡對應那個的心被止息;凡先前有為了達到阿羅漢境界的考察,在達到阿羅漢境界時,凡對應那個的考察被止息。
  婆羅門!你怎麼想它:這樣是有邊的,或是無邊的呢?」
  「阿難尊師!確實,這樣是有邊的,不是無邊的。
  太偉大了,阿難尊師!太偉大了,阿難尊師!阿難尊師!猶如扶正顛倒的,或揭開隱藏的,或告知迷路者的道路,或在黑暗中持燈火:『有眼者們看見諸色。』同樣的,法被阿難尊師以種種法門說明。阿難尊師!這個我歸依那喬達摩世尊、法、比丘僧團,請阿難尊師記得我為優婆塞,從今天起已終生歸依。」
SN.51.15/(5) Uṇṇābhabrāhmaṇasuttaṃ
   827. Evaṃ me sutaṃ– ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme. Atha kho uṇṇābho brāhmaṇo yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho uṇṇābho brāhmaṇo āyasmantaṃ ānandaṃ etadavoca– “kimatthiyaṃ nu kho, bho ānanda, samaṇe gotame brahmacariyaṃ vussatī”ti? “Chandappahānatthaṃ kho, brāhmaṇa, bhagavati brahmacariyaṃ vussatī”ti.
   “Atthi pana, bho ānanda, maggo atthi paṭipadā etassa chandassa pahānāyā”ti? “Atthi kho, brāhmaṇa, maggo atthi paṭipadā etassa chandassa pahānāyā”ti.
   “Katamo pana, bho ānanda, maggo katamā paṭipadā etassa chandassa pahānāyā”ti? “Idha, brāhmaṇa, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi …pe… cittasamādhi …pe… vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti– ayaṃ kho, brāhmaṇa, maggo ayaṃ paṭipadā etassa chandassa pahānāyā”ti.
   “Evaṃ sante, bho ānanda, santakaṃ hoti no asantakaṃ. Chandeneva chandaṃ pajahissatīti– netaṃ ṭhānaṃ vijjati”. “Tena hi, brāhmaṇa, taññevettha paṭipucchissāmi. Yathā te khameyya tathā taṃ byākareyyāsi. Taṃ kiṃ maññasi, brāhmaṇa, ahosi te pubbe chando ‘ārāmaṃ gamissāmī’ti? Tassa te ārāmagatassa yo tajjo chando so paṭippassaddho”ti? “Evaṃ bho”. “Ahosi te pubbe vīriyaṃ ‘ārāmaṃ gamissāmī’ti? Tassa te ārāmagatassa yaṃ tajjaṃ vīriyaṃ taṃ paṭippassaddhan”ti? “Evaṃ, bho”. “Ahosi te pubbe cittaṃ ‘ārāmaṃ gamissāmī’ti? Tassa te ārāmagatassa yaṃ tajjaṃ cittaṃ taṃ paṭippassaddhan”ti? “Evaṃ, bho”. “Ahosi te pubbe vīmaṃsā ‘ārāmaṃ gamissāmī’ti? Tassa te ārāmagatassa yā tajjā vīmaṃsā sā paṭippassaddhā”ti? “Evaṃ, bho”.
   “Evameva kho, brāhmaṇa, yo so bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto, tassa yo pubbe chando ahosi arahattappattiyā, arahattappatte yo tajjo chando so paṭippassaddho; yaṃ pubbe vīriyaṃ ahosi arahattappattiyā, arahattappatte yaṃ tajjaṃ vīriyaṃ taṃ paṭippassaddhaṃ; yaṃ pubbe cittaṃ ahosi arahattappattiyā, arahattappatte yaṃ tajjaṃ cittaṃ taṃ paṭippassaddhaṃ; yā pubbe vīmaṃsā ahosi arahattappattiyā, arahattappatte yā tajjā vīmaṃsā sā paṭippassaddhā. Taṃ kiṃ maññasi, brāhmaṇa, iti evaṃ sante, santakaṃ vā hoti no asantakaṃ vā”ti?
   “Addhā, bho ānanda, evaṃ sante, santakaṃ hoti no asantakaṃ. Abhikkantaṃ, bho ānanda, abhikkantaṃ, bho ānanda! Seyyathāpi, bho ānanda, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya– cakkhumanto rūpāni dakkhantīti; evamevaṃ bhotā ānandena anekapariyāyena dhammo pakāsito. Esāhaṃ, bho ānanda, taṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ ānando dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):
  「方便(SA.561)」,南傳作「心」(cittaṃ),菩提比丘長老英譯為「決心」(make up your mind, resolution)。
  「籌量(SA.561)」,南傳作「考察」(vīmaṃsā),菩提比丘長老英譯為「作研究調查」(make an investigation)。
  「精進定(SA.561)」,南傳作「活力定」(vīriyasamādhi),菩提比丘長老英譯為「基於活力的貫注集中」(concentration due to energy)。
  「心定」(cittasamādhi),菩提比丘長老英譯為「基於心的貫注集中」(concentration due to mind)。
  「豈非無邊際(SA.561)」,南傳作「是有邊的,不是無邊的」(santakaṃ hoti no asantakaṃ),菩提比丘長老依僧伽羅語手抄本(anantakaṃ hoti no santakaṃ)英譯為「情況是無限的,非可終止的」(the situation is interminable, not terminable),今依此譯。