相應部51相應14經/目揵連經(神足相應/大篇/修多羅)(莊春江譯)
被我這麼聽聞:
有一次,
世尊住在舍衛城東園鹿母講堂。
當時,眾多
比丘住在鹿母講堂下,是掉舉的、傲慢的、浮躁的、饒舌的、言語散亂的、
念已忘失的、不正知的、不得定的、散亂心的、根不控制的。
那時,世尊召喚
尊者大目揵連:
「目揵連!這些
同梵行者們住在鹿母講堂下,是掉舉的、傲慢的、浮躁的、饒舌的、言語散亂的、念已忘失的、不正知的、不得定的、散亂心的、根不控制的,目揵連!請你去使那些比丘
激起急迫感。」
「是的,
大德!」尊者目揵連回答世尊後,依以腳拇指
造作像那樣的神通作為方式,使鹿母講堂震動、大震動、大搖動。
那時,那些比丘驚怖、生起
身毛豎立地在一旁站立:「實在不可思議啊,
先生!實在
未曾有啊,先生!確實無風,且這深基礎的、善埋的、不動的、沒有大震動的鹿母講堂卻被震動、被大震動、被大搖動。」
那時,世尊去見那些比丘。抵達後,對那些比丘說這個:
「比丘們!你們為何驚怖、身毛豎立地在一旁站立呢?」
「不可思議啊,大德!未曾有啊,大德!確實無風,且這深基礎的、善埋的、不動的、沒有大震動的鹿母講堂卻被震動、被大震動、被大搖動。」
「比丘們!以想要使你們就激起急迫感,鹿母講堂被目揵連比丘以腳拇指震動、大震動、大搖動。比丘們!你們怎麼想它:以什麼法的
已自我修習、已自我
多作,目揵連比丘有這麼
大神通力、這麼大威力呢?」
「
大德!我們的法是世尊為根本的、
世尊為導引的、世尊為依歸的,大德!就請世尊說明這個所說的義理,
那就好了!聽聞世尊的[教說]後,比丘們將會
憶持。」
「比丘們!那樣的話,
你們要聽!比丘們!以
四神足的已自我修習、已自我多作,目揵連比丘有這麼大神通力、這麼大威力,哪四個?比丘們!這裡,目揵連比丘修習
具備意欲定勤奮之行的神足;活力定……(中略)心定……(中略)修習
具備考察定勤奮之行的神足:『像這樣,我的考察將不過鬆,也不過緊;不內斂,也不外散。』他住於前後有感知的:『後如前那樣地,前如後那樣地;上如下那樣地,下如上那樣地;在夜間如在白天那樣地,在白天如在夜間那樣地。』像這樣,以打開的、無覆蓋的心,修習有光輝的心。比丘們!以這些四神足的已自我修習、已自我多作,目揵連比丘有這麼大神通力、這麼大威力。比丘們!又,以這些四神足的已自我修習、已自我多作,目揵連比丘體驗各種神通種類:是一個後變成多個,又,是多個後變成一個……(中略)以身體行使自在直到梵天世界。……(中略)比丘們!又,以這些四神足的已自我修習、已自我多作,目揵連比丘以諸
漏的滅盡,
當生以證智自作證後,
進入後住於無漏
心解脫、
慧解脫。」
SN.51.14/(4) Moggallānasuttaṃ
826. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena sambahulā bhikkhū heṭṭhāmigāramātupāsāde viharanti uddhatā unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā bhantacittā pākatindriyā.
Atha kho bhagavā āyasmantaṃ mahāmoggallānaṃ āmantesi– “ete kho, moggallāna, sabrahmacārino heṭṭhāmigāramātupāsāde viharanti uddhatā unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā bhantacittā pākatindriyā. Gaccha, moggallāna, te bhikkhū saṃvejehī”ti.
“Evaṃ, bhante”ti kho āyasmā mahāmoggallāno bhagavato paṭissutvā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāresi yathā pādaṅguṭṭhakena migāramātupāsādaṃ saṅkampesi sampakampesi sampacālesi. Atha kho te bhikkhū saṃviggā lomahaṭṭhajātā ekamantaṃ aṭṭhaṃsu– “acchariyaṃ vata, bho, abbhutaṃ vata, bho! Nivātañca vata ayañca migāramātupāsādo gambhīranemo sunikhāto acalo asampakampī, atha ca pana saṅkampito sampakampito sampacālito”ti!
Atha kho bhagavā yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū bhagavā etadavoca– “kiṃ nu tumhe, bhikkhave, saṃviggā lomahaṭṭhajātā ekamantaṃ ṭhitā”ti? “Acchariyaṃ, bhante, abbhutaṃ bhante! Nivātañca vata ayañca migāramātupāsādo gambhīranemo sunikhāto acalo asampakampī, atha ca pana saṅkampito sampakampito sampacālito”ti! “Tumheva kho, bhikkhave, saṃvejetukāmena moggallānena bhikkhunā pādaṅguṭṭhakena migāramātupāsādo, saṅkampito sampakampito sampacālito. Taṃ kiṃ maññatha, bhikkhave, katamesaṃ dhammānaṃ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṃmahiddhiko evaṃmahānubhāvo”ti “Bhagavaṃmūlakā no, bhante, dhammā, bhagavaṃnettikā bhagavaṃpaṭisaraṇā. Sādhu vata, bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī”ti.
“Tena hi, bhikkhave, suṇātha. Catunnaṃ kho, bhikkhave, iddhipādānaṃ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṃmahiddhiko evaṃmahānubhāvo. Katamesaṃ catunnaṃ? Idha, bhikkhave, moggallāno bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi …pe… cittasamādhi …pe… vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti– ‘iti me vīmaṃsā na ca atilīnā bhavissati, na ca atippaggahitā bhavissati; na ca ajjhattaṃ saṃkhittā bhavissati, na ca bahiddhā vikkhittā bhavissati’. Pacchāpuresaññī ca viharati– yathā pure tathā pacchā, yathā pacchā tathā pure; yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho; yathā divā tathā rattiṃ, yathā rattiṃ tathā divā. Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. Imesaṃ kho, bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṃmahiddhiko evaṃmahānubhāvo. Imesañca pana, bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā moggallāno bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti …pe… yāva brahmalokāpi kāyena vasaṃ vatteti …pe… imesañca pana, bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā moggallāno bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī”ti. Catutthaṃ.