2.講堂震動品
相應部51相應11經/以前經(神足相應/大篇/修多羅)(莊春江譯)[AA.29.7]
起源於舍衛城。
「
比丘們!當就在我
正覺以前,還是未
現正覺的
菩薩時想這個:『什麼因、什麼
緣,有神足的修習呢?』比丘們!那個我想這個:『這裡,比丘
修習具備意欲定勤奮之行的神足:像這樣,我的意欲將不是過鬆的、將不是過緊的、將不是向內收斂的、將不是向外散亂的,以及住於
前後有感知的:後如前那樣地,前如後那樣地;上如下那樣地,下如上那樣地;在夜間如在白天那樣地,在白天如在夜間那樣地。像這樣,以打開的、無覆蓋的心,修習有光輝的心。
修習具備活力定勤奮之行的神足:像這樣,我的活力將不是過鬆的、將不是過緊的、將不是向內收斂的、將不是向外散亂的,以及住於前後有感知的:後如前那樣地,前如後那樣地;上如下那樣地,下如上那樣地;在夜間如在白天那樣地,在白天如在夜間那樣地。像這樣,以打開的、無覆蓋的心,修習有光輝的心。
修習具備心定勤奮之行的神足:像這樣,我的心將不是過鬆的、將不是過緊的、將不是向內收斂的、將不是向外散亂的,以及住於前後有感知的:後如前那樣地,前如後那樣地;上如下那樣地,下如上那樣地;在夜間如在白天那樣地,在白天如在夜間那樣地。像這樣,以打開的、無覆蓋的心,修習有光輝的心。
修習
具備考察定勤奮之行的神足:像這樣,我的考察將不是過鬆的、將不是過緊的、將不是向內收斂的、將不是向外散亂的,以及住於前後有感知的:後如前那樣地,前如後那樣地;上如下那樣地,下如上那樣地;在夜間如在白天那樣地,在白天如在夜間那樣地。像這樣,以打開的、無覆蓋的心,修習有光輝的心。
比丘們!比丘在
四神足已這樣修習、已這樣
多作時,體驗各種神通種類:是一個後變成多個,又,是多個後變成一個;現身、隱身、穿牆、穿壘、穿山無阻礙地行走猶如在虛空中;在地中作浮沈猶如在水中,又,在不被破裂的水上行走猶如在地上;在空中以盤腿來去猶如有翅膀的鳥,又,以手碰觸、撫摸這些這麼大神通力、這麼大威力的日月;以身體行使自在直到梵天世界。
比丘們!比丘在四神足這樣已修習、這樣已多作時,以清淨、超越常人的天耳界聽到二者的聲音:「天與人,以及在遠處、近處。」
比丘們!比丘在四神足這樣已修習、這樣已多作時,對其他眾生、其他個人
以心熟知心後知道:有貪的心為「有貪的心」,知道離貪的心為「離貪的心」;知道有瞋的心為「有瞋的心」,知道離瞋的心為「離瞋的心」;知道有癡的心為「有癡的心」,知道離癡的心為「離癡的心」;知道
收斂的心為「收斂的心」,知道散亂的心為「散亂的心」;知道廣大的心為「廣大的心」,知道非廣大的心為「非廣大的心」;知道有更上的心為「有更上的心」,知道無更上的心為「無更上的心」;知道得定的心為「得定的心」,知道未得定的心為「未得定的心」;知道已解脫的心為「已解脫的心」,知道未解脫的心為「未解脫的心」。
比丘們!比丘在四神足這樣已修習、這樣已多作時,回憶(隨念)許多前世住處,即:一生、二生、三生、四生、五生、十生、二十生、三十生、四十生、五十生、百生、千生、十萬生、許多壞劫、許多成劫、許多
壞成劫:「在那裡我是這樣的名、這樣的姓氏、這樣的容色、這樣的食物、這樣的苦樂感受、這樣的壽長,那位從那裡死後我出生在那裡,在那裡我又是這樣的名、這樣的姓氏、這樣的容色、這樣的食物、這樣的苦樂感受、這樣的壽長,那位從那裡死後被再生在這裡。」像這樣,回憶許多
有行相的、有境遇的前世住處。
比丘們!比丘在四神足這樣已修習、這樣已多作時,以清淨、超越常人的天眼看見死沒往生的眾生:下劣的、勝妙的,美的、醜的,善去的、惡去的,知道依業到達的眾生:「確實,這些尊師眾生具備身惡行、具備語惡行、具備意惡行,是對聖者斥責者、邪見者、邪見行為的受持者,他們以身體的崩解,死後已往生
苦界、
惡趣、
下界、地獄,又或這些尊師眾生具備身善行、具備語善行、具備意善行,是對聖者不斥責者、正見者、正見行為的受持者,他們以身體的崩解,死後已往生
善趣、天界。」像這樣,以清淨、超越常人的天眼看見死沒往生的眾生:下劣的、勝妙的,美的、醜的,善去的、惡去的,知道依業到達的眾生。
比丘們!比丘在四神足這樣已修習、這樣已多作時,以諸
漏的滅盡,以證智自作證後,在當生中以
進入後住於無漏
心解脫、
慧解脫。』」
2. Pāsādakampanavaggo
SN.51.11/(1) Pubbasuttaṃ
823. Sāvatthinidānaṃ “Pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi – ‘ko nu kho hetu, ko paccayo iddhipādabhāvanāyā’ti? Tassa mayhaṃ, bhikkhave, etadahosi– ‘idha bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti– iti me chando na ca atilīno bhavissati, na ca atippaggahito bhavissati, na ca ajjhattaṃ saṃkhitto bhavissati, na ca bahiddhā vikkhitto bhavissati. Pacchāpuresaññī ca viharati– yathā pure tathā pacchā, yathā pacchā tathā pure; yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho; yathā divā tathā rattiṃ, yathā rattiṃ tathā divā. Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti’”.
“Vīriyasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti– iti me vīriyaṃ na ca atilīnaṃ bhavissati, na ca atippaggahitaṃ bhavissati, na ca ajjhattaṃ saṃkhittaṃ bhavissati, na ca bahiddhā vikkhittaṃ bhavissati. Pacchāpuresaññī ca viharati– yathā pure tathā pacchā, yathā pacchā tathā pure; yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho; yathā divā tathā rattiṃ, yathā rattiṃ tathā divā. Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
“Cittasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti– iti me cittaṃ na ca atilīnaṃ bhavissati, na ca atippaggahitaṃ bhavissati, na ca ajjhattaṃ saṃkhittaṃ bhavissati, na ca bahiddhā vikkhittaṃ bhavissati. Pacchāpuresaññī ca viharati– yathā pure tathā pacchā, yathā pacchā tathā pure; yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho; yathā divā tathā rattiṃ, yathā rattiṃ tathā divā. Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
“Vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti– iti me vīmaṃsā na ca atilīnā bhavissati, na ca atippaggahitā bhavissati, na ca ajjhattaṃ saṃkhittā bhavissati na ca bahiddhā vikkhittā bhavissati. Pacchāpuresaññī ca viharati– yathā pure tathā pacchā, yathā pacchā tathā pure; yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho; yathā divā tathā rattiṃ, yathā rattiṃ tathā divā. Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
“Evaṃ bhāvitesu kho, bhikkhu, catūsu iddhipādesu evaṃ bahulīkatesu, anekavihitaṃ iddhividhaṃ paccanubhoti– ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti; āvibhāvaṃ, tirobhāvaṃ; tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṃ karoti, seyyathāpi udake; udakepi abhijjamāne gacchati, seyyathāpi pathaviyaṃ; ākāsepi pallaṅkena kamati, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati parimajjati; yāva brahmalokāpi kāyena vasaṃ vatteti.
“Evaṃ bhāvitesu kho, bhikkhu, catūsu iddhipādesu evaṃ bahulīkatesu dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti– dibbe ca mānuse ca, dūre santike cāti.
“Evaṃ bhāvitesu kho, bhikkhu, catūsu iddhipādesu evaṃ bahulīkatesu, parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti. Sarāgaṃ vā cittaṃ ‘sarāgaṃ cittan’ti pajānāti; vītarāgaṃ vā cittaṃ ‘vītarāgaṃ cittan’ti pajānāti; sadosaṃ vā cittaṃ ‘sadosaṃ cittan’ti pajānāti; vītadosaṃ vā cittaṃ ‘vītadosaṃ cittan’ti pajānāti; samohaṃ vā cittaṃ ‘samohaṃ cittan’ti pajānāti; vītamohaṃ vā cittaṃ ‘vītamohaṃ cittan’ti pajānāti; saṃkhittaṃ vā cittaṃ ‘saṃkhittaṃ cittan’ti pajānāti; vikkhittaṃ vā cittaṃ ‘vikkhittaṃ cittan’ti pajānāti; mahaggataṃ vā cittaṃ ‘mahaggataṃ cittan’ti pajānāti; amahaggataṃ vā cittaṃ ‘amahaggataṃ cittan’ti pajānāti; sa-uttaraṃ vā cittaṃ ‘sa-uttaraṃ cittan’ti pajānāti; anuttaraṃ vā cittaṃ ‘anuttaraṃ cittan’ti pajānāti; samāhitaṃ vā cittaṃ ‘samāhitaṃ cittan’ti pajānāti; asamāhitaṃ vā cittaṃ ‘asamāhitaṃ cittan’ti pajānāti; vimuttaṃ vā cittaṃ ‘vimuttaṃ cittan’ti pajānāti; avimuttaṃ vā cittaṃ ‘avimuttaṃ cittan’ti pajānāti”.
“Evaṃ bhāvitesu kho, bhikkhu, catūsu iddhipādesu evaṃ bahulīkatesu, anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ– ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe– ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkha-ppaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
“Evaṃ bhāvitesu kho bhikkhu, catūsu iddhipādesu evaṃ bahulīkatesu, dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāti– ‘ime vata, bhonto, sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā; te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana, bhonto, sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā; te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāti.
“Evaṃ bhāvitesu kho, bhikkhu, catūsu iddhipādesu evaṃ bahulīkatesu, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī”ti. Paṭhamaṃ.