經號:   
   (SN.51.9 更新)
相應部51相應9經/智經(神足相應/大篇/修多羅)(莊春江譯)
  「『這是具備意欲定勤奮之行的神足。』比丘們!在以前不曾聽聞的諸法上,我的眼生起,智生起,慧生起,明生起,光生起。『又,這個具備意欲定勤奮之行的神足應該被他修習。』比丘們!……我的……(中略)『……已修習。』比丘們!在以前不曾聽聞的諸法上,我的眼生起,智生起,慧生起,明生起,光生起。
  『這是具備活力定勤奮之行的神足。』比丘們!在以前不曾聽聞的諸法上,我的眼生起,智生起,慧生起,明生起,光生起。『又,這個具備活力定勤奮之行的神足應該被他修習。』比丘們!……我的……(中略)『……已修習。』比丘們!在以前不曾聽聞的諸法上,我的眼生起,智生起,慧生起,明生起,光生起。
  『這是具備心定勤奮之行的神足。』比丘們!在以前不曾聽聞的諸法上,我的眼生起,智生起,慧生起,明生起,光生起。『又,這個具備心定勤奮之行的神足應該被他修習。』比丘們!……我的……(中略)『……已修習。』比丘們!在以前不曾聽聞的諸法上,我的眼生起,智生起,慧生起,明生起,光生起。
  『這是具備考察定勤奮之行的神足。』比丘們!在以前不曾聽聞的諸法上,我的眼生起,智生起,慧生起,明生起,光生起。『又,具備考察定勤奮之行的神足應該被他修習。』比丘們!……我的……(中略)『……已修習。』比丘們!在以前不曾聽聞的諸法上,我的眼生起,智生起,慧生起,明生起,光生起。」
SN.51.9/(9) Ñāṇasuttaṃ
   821. “‘Ayaṃ chandasamādhippadhānasaṅkhārasamannāgato iddhipādo’ti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘So kho panāyaṃ chandasamādhippadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo’ti me, bhikkhave …pe… ‘bhāvito’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
   “‘Ayaṃ vīriyasamādhippadhānasaṅkhārasamannāgato iddhipādo’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘So kho panāyaṃ vīriyasamādhippadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo’ti me, bhikkhave …pe… ‘bhāvito’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
   “‘Ayaṃ cittasamādhippadhānasaṅkhārasamannāgato iddhipādo’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘So kho panāyaṃ cittasamādhippadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo’ti me, bhikkhave …pe… ‘bhāvito’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
   “‘Ayaṃ vīmaṃsāsamādhippadhānasaṅkhārasamannāgato iddhipādo’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘So kho panāyaṃ vīmaṃsāsamādhippadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo’ti me, bhikkhave …pe… ‘bhāvito’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādī”ti. Navamaṃ.
漢巴經文比對(莊春江作):