經號:   
   (SN.51.8 更新)
相應部51相應8經/佛陀經(神足相應/大篇/修多羅)(莊春江譯)
  「比丘們!有這些四神足,哪四個?比丘們!這裡,比丘修習具備意欲定勤奮之行的神足;活力定……(中略)心定……(中略)修習具備考察定勤奮之行的神足,比丘們!這是四神足。
  比丘們!以這些四神足的已自我修習、已自我多作如來被稱為『阿羅漢遍正覺者』。」
SN.51.8/(8) Buddhasuttaṃ
   820. “Cattārome, bhikkhave, iddhipādā. Katame cattāro? Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi …pe… cittasamādhi …pe… vīmaṃsāsamādhippadhāna-saṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ime kho, bhikkhave, cattāro iddhipādā Imesaṃ kho, bhikkhave, catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā tathāgato ‘arahaṃ sammāsambuddho’ti vuccatī”ti. Aṭṭhamaṃ.
漢巴經文比對(莊春江作):