經號:   
   (SN.51.7 更新)
相應部51相應7經/比丘經(神足相應/大篇/修多羅)(莊春江譯)
  「比丘們!凡任何過去世諸漏已滅盡,以證智自作證後,在當生中進入後住於無漏心解脫慧解脫的比丘,他們全部是以四神足已自我修習、已自我多作;凡任何未來世諸漏已滅盡,以證智自作證後,在當生中進入後住於無漏心解脫、慧解脫的比丘,他們全部是以四神足的已自我修習、已自我多作;凡任何現在諸漏已滅盡,以證智自作證後,在當生中進入後住於無漏心解脫、慧解脫的比丘,他們全部是以四神足的已自我修習、已自我多作,哪四個?比丘們!這裡,比丘修習具備意欲定勤奮之行的神足;活力定……(中略)心定……(中略)修習具備考察定勤奮之行的神足
  比丘們!凡任何過去世諸漏已滅盡,以證智自作證後,在當生中進入後住於無漏心解脫、慧解脫的比丘,他們全部是以就這四神足的已自我修習、已自我多作;凡任何未來世諸漏已滅盡,以證智自作證後,在當生中進入後住於無漏心解脫、慧解脫的比丘,他們全部是以就這四神足的已自我修習、已自我多作;凡任何現在諸漏已滅盡,以證智自作證後,在當生中進入後住於無漏心解脫、慧解脫的比丘,他們全部是以就這四神足的已自我修習、已自我多作。」
SN.51.7/(7) Bhikkhusuttaṃ
   819. “Ye hi keci, bhikkhave, atītamaddhānaṃ bhikkhū āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihariṃsu, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci, bhikkhave, anāgatamaddhānaṃ bhikkhū āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissanti, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci, bhikkhave, etarahi bhikkhū āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.
   “Katamesaṃ catunnaṃ? Idha, bhikkhave, bhikkhu chandasamādhi-ppadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi …pe… cittasamādhi …pe… vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ye hi keci, bhikkhave, atītamaddhānaṃ bhikkhū āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihariṃsu sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci, bhikkhave, anāgatamaddhānaṃ bhikkhū āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissanti, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci, bhikkhave, etarahi bhikkhū āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā”ti. Sattamaṃ.
漢巴經文比對(莊春江作):