經號:   
   (SN.51.6 更新)
相應部51相應6經/完全經(神足相應/大篇/修多羅)(莊春江譯)
  「比丘們!凡任何過去世的沙門婆羅門曾獲得完全神通者,他們全部是以四神足已自我修習、已自我多作;凡任何未來世的沙門或婆羅門將獲得完全神通者,他們全部是以四神足的已自我修習、已自我多作;凡任何現在的沙門或婆羅門獲得完全神通者,他們全部是以四神足的已自我修習、已自我多作,哪四個?比丘們!這裡,比丘修習具備意欲定勤奮之行的神足;活力定……(中略)心定……(中略)修習具備考察定勤奮之行的神足
  比丘們!凡任何過去世的沙門或婆羅門曾獲得完全神通者,他們全部是以就這四神足的已自我修習、已自我多作;凡任何未來世的沙門或婆羅門將獲得完全神通者,他們全部是以就這四神足的已自我修習、已自我多作;凡任何現在的沙門或婆羅門獲得完全神通者,他們全部是以就這四神足的已自我修習、已自我多作。」
SN.51.6/(6) Samattasuttaṃ
   818. “Ye hi keci, bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā samattaṃ iddhiṃ abhinipphādesuṃ, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci, bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā samattaṃ iddhiṃ abhinipphādessanti, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā samattaṃ iddhiṃ abhinipphādenti sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.
   “Katamesaṃ catunnaṃ? Idha, bhikkhave, bhikkhu chandasamādhi-ppadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi …pe… cittasamādhi …pe… vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ye hi keci, bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā samattaṃ iddhiṃ abhinipphādesuṃ, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci, bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā samattaṃ iddhiṃ abhinipphādessanti, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā. Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā samattaṃ iddhiṃ abhinipphādenti, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā”ti. Chaṭṭhaṃ.
漢巴經文比對(莊春江作):