經號:   
   (SN.51.4 更新)
相應部51相應4經/厭經(神足相應/大篇/修多羅)(莊春江譯)
  「比丘們!有這些四神足,已修習、已多作,轉起一向離貪、寂靜、證智、正覺、涅槃,哪四個?比丘們!這裡,比丘修習具備意欲定勤奮之行的神足;活力定……(中略)心定……(中略)修習具備考察定勤奮之行的神足。比丘們!這是四神足,已修習、已多作,對一向的厭、對離貪、對滅、對寂靜、對證智、對正覺、對涅槃轉起。」
SN.51.4/(4) Nibbidāsuttaṃ
   816. “Cattārome, bhikkhave, iddhipādā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti. Katame cattāro? Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi …pe… cittasamādhi …pe… vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ime kho, bhikkhave, cattāro iddhipādā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattantī”ti. Catutthaṃ.
漢巴經文比對(莊春江作):